Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
द्वितीयमध्ययनम् ।
भणतिय किंविधो भगवान्, अईन् पूजितो पूजोचितः२, अरहस्यो वा मर्वज्ञत्वात् । कं धम्मं श्रद्धेयजेयानुष्ठेयवस्तु श्रद्धानज्ञानानुष्ठानरूपम्। तथा परिकथयति अगोषविशेषं कथनेनेति। तथा तेमि पञ्चे में पारियमणा रियाणं अगिलाए धम्ममाइक्वदू। न केवलं ऋषिपर्षदादीनां ये वन्दनाद्यर्यमागतास्तेषां च मर्वेषामार्याणामार्यदेशोत्पन्नानामनार्याणां म्लेच्छानामालान्या अखेद नेति ॥ मा विय णं अटुमागहा भामा तेमि प्रारियमणारियाणं५ अप्पणो भासाए परिणामेणं परिणम । स्वभाषापरिणामेनेत्यर्थः । धर्मकयामेव दर्शयति॥ अयि लोए अत्यि अलोए, एवं जीवा अजीवा, बये मोक्खे, पुणे पावे, आमवे संवरे, वेयणा निज्जरा । एतेषामस्तित्वदर्शनेन शून्यजाननिरात्माद्वैतेकान्तक्षणिकनित्यवादिनास्तिकादिशुदर्शन निराकरणात् परिणामिवस्तुप्रतिपादनेन९० मकलैहिकामुशिक्रियाणामनवद्यत्वमावेदितम् ॥ तथा अत्यि अग्हन्ता११ चक्कवट्टी, बदेवा वासुदेवा, नरगा१२ नेरदया, तिरिक्ख जोणिया तिरिक्खजो गणोश्रो, माया पिया रिमो, देवा देवलोया, मिद्धी मिद्धा, परिणिब्वाण१३ परिणिया१४ । मिद्धिः१५ कृतकृत्यता, परिनिर्वाणं मकलकर्मकृतविकारविर हादतिस्वास्थ्यमेवं, मिटु परिनिर्वृतानामपि
- भजनमिति । २af पजितपूजो० | ३ ॥ पूजोवितः । ४ । f नएय०, नटान । ५ अायरियमणायरियाणं । ६ f om. fom स्वभाषा। Catef m, supplied from Ov.856. Ce निज्जरे । १. परिणामवस्त० । १९८ उरिहंता। १२af नरका, UIn १३ । । । परिनिव्वाणे । १४ : परिनिब्बया। १५ मिडा।

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363