Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 327
________________ सप्तमाङ्गस्य विवरणे च्छिन्नबुलः, अतिबलो ऽतिक्रान्ताः शेषपुरुवाः, मरति निर्यम्बला, महाबलो ऽप्रमितबल: । एतदेव प्रपञ्चरते। अपरिमियबल विरियते-- यमाहप्पकतिजुत्ते, [अपरिमितानि२ यानि बलादीनि तैर्युक्तो. त्यः स तथा, तत्र] बलं शारीरः प्राणः, वीर्य जौवप्रभवः, तेजो दौति, माहात्म्यं महानुभावता, कान्तिः काम्यता। सारयनवठणियमरनिग्धोमदुन्दुभिमरे शर कालप्रभवामित्वमेघशब्दवद्मधरो निषो यस्य दुन्दभेरिव च स्वरो यस्य स तथा। उरे वित्थडाए सरस्वत्येति सम्बन्धः । कण्ठ पट्टियाए [गलविवरस्य वर्तुलत्वात् । सिरे सतिमाए मूर्धनि सकौर्णया श्रआयामस्य मर्धा स्वलितत्वात्, अगरलाएर व्यक्तवर्णयेत्यर्थ:१०, अमम्मणाए११ अनवरवच्यमानयेत्यर्थ:१२ । सञ्चश्वरसन्निवाइयाए१३ सर्वाक्षरसंयोगवत्या। पुणरत्ताए परिपूर्णमधुरथा । सब्वभामाणुगामिणोए सरस्मईए भणित्य। जोयणनीहारिणा भरेशं योजनातिक्रामिणा शब्देन ॥ अद्धमागहाए भासाए भासद अरश धम्म परिकहेछ । अर्धमागधी भाषा यस्यां रसोर्लगौ मागध्यामित्यादिकं मागधभाषालक्षणं१४ परिपूर्ण नास्ति । भाषते सामान्येन १e f अतिकांता (e अतिक्रांता) शेषपुरुषा मरति ( सरति) तिर्यग्बलः । p From here the text of a e f is exceedingly confused and incorrect; I have restored it, as well as possible, according to the text of Ov.856. ३ The portion in brackets in omitted is a and f. ४ घणणिवायर०, f वणिय० for •ठणिय० | ५ e om. च । ६ After this e inserts wrongly the portion गलविवरस्य etc. in brackets. 9af कंठ, कट। ८e पौवट्ठीयाए (Skr. प्रवेटिन)। Caf धागरलाए,' e अगरभाए । १० । बलावर्णधोसेत्यर्थः । ११ef अम्ममणाए । १२ अनवरवंचमान०, f अनवरवंचमान। १२ ae f सन्निवायाए । १४ ८ मागधी० (See Hem. IV, 258)।

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363