________________
सप्तमाङ्गस्य विवरणे
च्छिन्नबुलः, अतिबलो ऽतिक्रान्ताः शेषपुरुवाः, मरति निर्यम्बला, महाबलो ऽप्रमितबल: । एतदेव प्रपञ्चरते। अपरिमियबल विरियते-- यमाहप्पकतिजुत्ते, [अपरिमितानि२ यानि बलादीनि तैर्युक्तो. त्यः स तथा, तत्र] बलं शारीरः प्राणः, वीर्य जौवप्रभवः, तेजो दौति, माहात्म्यं महानुभावता, कान्तिः काम्यता। सारयनवठणियमरनिग्धोमदुन्दुभिमरे शर कालप्रभवामित्वमेघशब्दवद्मधरो निषो यस्य दुन्दभेरिव च स्वरो यस्य स तथा। उरे वित्थडाए सरस्वत्येति सम्बन्धः । कण्ठ पट्टियाए [गलविवरस्य वर्तुलत्वात् । सिरे सतिमाए मूर्धनि सकौर्णया श्रआयामस्य मर्धा स्वलितत्वात्, अगरलाएर व्यक्तवर्णयेत्यर्थ:१०, अमम्मणाए११ अनवरवच्यमानयेत्यर्थ:१२ । सञ्चश्वरसन्निवाइयाए१३ सर्वाक्षरसंयोगवत्या। पुणरत्ताए परिपूर्णमधुरथा । सब्वभामाणुगामिणोए सरस्मईए भणित्य। जोयणनीहारिणा भरेशं योजनातिक्रामिणा शब्देन ॥ अद्धमागहाए भासाए भासद अरश धम्म परिकहेछ । अर्धमागधी भाषा यस्यां रसोर्लगौ मागध्यामित्यादिकं मागधभाषालक्षणं१४ परिपूर्ण नास्ति । भाषते सामान्येन
१e f अतिकांता (e अतिक्रांता) शेषपुरुषा मरति ( सरति) तिर्यग्बलः । p From here the text of a e f is exceedingly confused and incorrect; I have restored it, as well as possible, according to the text of Ov.856. ३ The portion in brackets in omitted is a and f. ४ घणणिवायर०, f वणिय० for •ठणिय० | ५ e om. च । ६ After this e inserts
wrongly the portion गलविवरस्य etc. in brackets. 9af कंठ, कट। ८e पौवट्ठीयाए (Skr. प्रवेटिन)। Caf धागरलाए,' e अगरभाए । १० । बलावर्णधोसेत्यर्थः । ११ef अम्ममणाए । १२ अनवरवंचमान०, f अनवरवंचमान। १२ ae f सन्निवायाए । १४ ८ मागधी० (See Hem. IV, 258)।