________________
हितीयमध्ययनम् ।
सचित्तट्रव्यव्युत्सर्गादिकं ममवसरणप्रवेशे विदधति शङ्खः, पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्त न कृतवानयमपिर पोषधिकर इति शङ्खनोपमितः ॥ यावत्करणादिदं द्रष्टव्यम् । जेणेव मनणे भगवं महावीरे तेणेव उवागच्छद, २त्ता ममणं भगवं महावीरं तिक्खत्तो आयाहिणं पयाहिणं करेद, रत्ता वन्दद नममद, २त्ता नचामन्ने नाइदूरे सुस्मममाणे नमममाणे अभिमुहे पञ्जलि उडे पन्जुवामदू त्ति॥
॥ ११७॥ तए एं समणे ३ कामदेवस्म समणोवासयम तौसे य दूत प्रारभ्य औपपातिकाधीतं सूत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता। तच्चैवं मविशेषमुपदय॑ते ११। तए णं समणे भगवं महावीरे कामदेवम्म समणोवामयम्म तौसे य महदूमहालीयाए,१२ तास्याश्च महतिमहत्या१२ इत्यर्थः। दमिपरिमाए मुणिपरिमाए जदूपरिसाए, तत्र पश्यन्तीति ऋषयो ऽवध्यादिज्ञानवन्तः, मुनयो वायमाः, यतयो धर्मक्रियासु प्रयतमानाः अणेगसयाए अणेगसयवन्दपरिवाराए,१४ अनेकशतप्रमाणानि यानि वृन्दानि तानि१५ परिवारो यास्याः मा१५ तथा। तस्या धर्म परिकथयतीति मम्बन्धः । किम्भूतो भगवान्, श्रोहबले अदबले ६ महब्बले, ओघवलोऽव्यव
१f पौषधिक०, ९ पौषधक० । २af भावार्तनकृतवान् । ३ a f पौषधिक। ४ af एवं • for 'ता। ५ e सुस्मसमाणे । ६ e om. af पंजलियडे । ८ After this, e adds महर्महालौयाए परिसाए। eSee Ov. 856. १० a e only परिपत्। ११ मकल गेषम् । १२ af •महालयाए। १३ ८ महान्नौ० | १४ af • चन्द्र० for °वन्द० । १५ e oin. १६ The reading of e is confused घोहबले छोघबसे यावत्करणादव्यवच्छि बबलः ।