________________
द्वितीयमध्ययनम् ।
भणतिय किंविधो भगवान्, अईन् पूजितो पूजोचितः२, अरहस्यो वा मर्वज्ञत्वात् । कं धम्मं श्रद्धेयजेयानुष्ठेयवस्तु श्रद्धानज्ञानानुष्ठानरूपम्। तथा परिकथयति अगोषविशेषं कथनेनेति। तथा तेमि पञ्चे में पारियमणा रियाणं अगिलाए धम्ममाइक्वदू। न केवलं ऋषिपर्षदादीनां ये वन्दनाद्यर्यमागतास्तेषां च मर्वेषामार्याणामार्यदेशोत्पन्नानामनार्याणां म्लेच्छानामालान्या अखेद नेति ॥ मा विय णं अटुमागहा भामा तेमि प्रारियमणारियाणं५ अप्पणो भासाए परिणामेणं परिणम । स्वभाषापरिणामेनेत्यर्थः । धर्मकयामेव दर्शयति॥ अयि लोए अत्यि अलोए, एवं जीवा अजीवा, बये मोक्खे, पुणे पावे, आमवे संवरे, वेयणा निज्जरा । एतेषामस्तित्वदर्शनेन शून्यजाननिरात्माद्वैतेकान्तक्षणिकनित्यवादिनास्तिकादिशुदर्शन निराकरणात् परिणामिवस्तुप्रतिपादनेन९० मकलैहिकामुशिक्रियाणामनवद्यत्वमावेदितम् ॥ तथा अत्यि अग्हन्ता११ चक्कवट्टी, बदेवा वासुदेवा, नरगा१२ नेरदया, तिरिक्ख जोणिया तिरिक्खजो गणोश्रो, माया पिया रिमो, देवा देवलोया, मिद्धी मिद्धा, परिणिब्वाण१३ परिणिया१४ । मिद्धिः१५ कृतकृत्यता, परिनिर्वाणं मकलकर्मकृतविकारविर हादतिस्वास्थ्यमेवं, मिटु परिनिर्वृतानामपि
- भजनमिति । २af पजितपूजो० | ३ ॥ पूजोवितः । ४ । f नएय०, नटान । ५ अायरियमणायरियाणं । ६ f om. fom स्वभाषा। Catef m, supplied from Ov.856. Ce निज्जरे । १. परिणामवस्त० । १९८ उरिहंता। १२af नरका, UIn १३ । । । परिनिव्वाणे । १४ : परिनिब्बया। १५ मिडा।