________________
83
सप्तमाङ्गस्य विवरणे
विशेषो ऽवसेयः। तथा अस्थि पाणादवाए मुमावाए अदिमाटाणे मेहुणे परिग्गहे, अत्थिर कोहे माणे माया लोभे पेजे दोसे कलहे अभक्खाणे अरदरई पेसुन्ने परपरिवाए मायामोसे मिच्छादंसणमल्ले, अत्थि पाणाइवायवेरमणे जावई कोहविवेगे जाव मिच्छादसणमल्लविवेगे। किं बहुना । सव्वं अत्थिभावं अत्थि त्ति वयइ, सव्वं नत्थिभावं नत्थि त्ति वयह । सुचिमा कम्मा सुचिमफला भवन्ति, सुचरिताः क्रियादानादिकाः सुचौर्णफलाः पुण्यफला भवन्तीत्यर्थः । दुच्चिमा कम्मा दुचिमफला भवन्ति । फुसद पुमपावे, बधात्यात्मा शुभाशुभकर्मणो न पुनः साङ्ख्यमतेनैव न बध्यते । पञ्चायन्ति जौवा, प्रत्यायन्ते उत्पद्यन्ते इत्यर्थः। सफले कल्लाणपावए, दृष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः॥ धम्ममाइक्खड़, अनन्तरोनं ज्ञेयश्रद्धेयज्ञानश्रद्धानरूपमाच १० दूत्यर्थः ॥ तथा इणमेव११ निग्गन्थे पावयणे सच्चे, इदमेव प्रत्यक्षं नेग्रन्थं प्रवचनं जिनशासनं सत्यं सद्भूतं कषायादिशुद्धत्वात्सुवर्णवत्१२ । अणुत्तरे अविद्यमाणप्रधानतरम् १३ । केवलिए अद्वितीयम् । संसुद्धे निर्दोषम्। पडिपुस्मे सद्गुणमृतम् । नेयाउए नैयायिकं न्यायनिष्टम् । सल्लगत्तणे१५ मायादिशल्यकर्त्तनम् । मिद्धिमग्गे१६ हितप्राप्तिपथः । मुत्तिमग्गे अहितविच्युतेरुपायः१० ।
१५f अदत्तादाणे, e अदिनादाणे। २ f em. ३ a f om. ४ : पिज्जे। ५f om. ¢ a e f om., but required by Ov. $ 56. o est, as if it were part of the Prakrit quotation. Caf दुचिन्न re a f प्रत्याजायते। १० e om. • श्रद्धान० । ११ a fणामेव । १२॥f कषादि । १३८ ०माणं प्रधान । १४.e f संपाद्धे । १५ a f सत्तगत्तणे । १६ e सिद्धमग्गे । १७ विच्यते।