Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 324
________________ द्वितीयमध्ययनम् । व्या । तयाहि । शक्तियोगाच्छकः । देवानां परमेश्वरत्वःदेवेन्द्रः । देवानां मध्ये राजमानत्वाच्छोभमानत्वाद्देवराजः । वज्रपाणिः कुलिशकरः । पुरोऽसुरादिनगर विशेषस्तस्य दारणात्पुरन्दरः । तथा क्रतुशब्देनेह प्रतिमा विवक्षितास्ततः कार्त्तिकश्रेष्ठत्वं शतं कनूनामभिग्रहविशेषाणां यामौ शतक्रतुरिति चूर्णिकारव्याख्या । तथा पञ्चानां मन्त्रिशतानां सहस्रमणं भवतीति तद्योगादमौ महस्राक्षः । तथा मघशब्देनेह मेघा विवक्षितास्ते यस्य वशवर्त्तिनः मन्ति म मघवान् । तथा पाको नाम बलवांस्तस्य रिपुस्तच्छामनात्पाकशासनः । लोकस्यार्द्धमर्द्धलोको, दक्षिणो योऽर्द्धलोकः, तस्य योऽधिपतिः स तथा । एरावणः ऐरावनो हस्तो, म वाहनं यस्य स तथा । सुष्ठु‍ राजन्ते यह ते सुगस्तेषामिन्द्रः प्रभुः सुरेन्द्रः, सुराणां देवीनां वा इन्द्र: सुरेन्द्रः । पूर्वत्र देबेन्द्रत्वेन प्रतिपादितत्वादन्यथा वा पुनरुकपरिहारः कार्यः । श्ररजांमि निर्मलानि, श्रम्वरमाकाशं तददच्छत्वेन यानि तान्यम्बराणि तानि वस्त्राणि तानि धारयति यः म तथा । श्रालिङ्गितमालमारोपितम्रग्मुकुटं यस्य म तथा । नवे व नवे हेम्नः सुवर्णस्य मम्बन्धिनौ चारुली शोभने चित्र चित्रवती चञ्चले ये कुण्डले" ताभ्यां विलिख्यमानौ गण्डौ यस्य स तथा । शेषं प्रागिवेति ॥ सामाणियमा हस्मौणमिह यावत्करणदिदं दृश्यम् । तायत्तोमाएर तायत्ती मगाएं५ चउण्हं लोगपालाएं अहं अग्ग ११ मुटु । १a f राजानाको०] । २९ गतक्रतुः । ३eom. इ ते for ये ते । eom. कुडलो । ११ Compare Kap. 8 11. ८ १२ ४३ ४ सुकुटो । । तावत्तोस० । एरावणः । Yaef ए नव । १० a f

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363