Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 323
________________ सप्तमाङ्गस्य विवरणे विचित्रमालाप्रधानो मौलिर्मुकुटं मस्तकं वा यस्य तत्तथा । कल्याणकमनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा । [ कल्याणकानि प्रदर्शणि माल्यानि कुसुमानि अनुलेपनानि च धारयति यत्तत्तथा ] । भाखरवोन्दोकर दीप्तशरीरम् । प्रलम्बा या वनमाला श्राभरणविशेषस्तां धारयति यत्तत्तथा । दिव्येन वर्णेन युक्तमिति गम्यते । एवं सवत्र, नवरं ऋध्या विमानवस्त्रभूषणादिकया । युक्त्या इष्टपरिवारादियोगेन । प्रभया प्रभावेन । छायया प्रतिबिम्वेन । श्रर्चिषा दीप्तिज्वालया । तेजसा कान्त्या । लेश्यया श्रात्मपरिणामेन ॥ उद्यो तयत्प्रकाशयच्छोभर्यादिति ॥ प्रासादीयं चित्ताह्लादकं, दर्शनीयं यत्पश्यच्चतुर्न श्राम्यति, अभिरूपं मनोज्ञ, प्रतिरूपं दृष्टारं २ प्रति रूपं यस्य ॥ ॥ ११३ ॥ विकुर्व्य वैक्रियं कृत्वा ॥ श्रन्तरिक्षप्रतिपन्न आकाशस्थितः॥ सकिङ्किणीकानि क्षुद्रघण्टिकोपेतानि ॥ सक्के देविन्दे इत्यादौ यावत्करणादिदं दृश्यम् । वज्जपाणी पुरन्दरे मयक्कऊ महस्मक्खे मघवं पागसासले दाहिणडूलो गाहिवई बत्तीस विमाणसयमस्माहिवई एरावणवाहले सुरिन्दे अरयम्वरवत्थधरे । श्रालयमालमउडे नवहेमचारुचित्तचञ्चल कुण्डल विलिहिज्ज माणगण्डे भासुरबन्दी पलम्ववणमाले" मोहम्मे कप्पे मोहम्मवडिंग विमाले सभाए मोहम्माए त्ति शक्रादिशब्दानां च व्यत्पत्यर्थभेदेन भिन्नार्थता द्रष्ट ४२ १ a f अनुपंदतं । २ f omits this passage entirely. ३ ० ० वोदीकं । 8 Compare Kap. § 14. ५ af सुरेन्दे । ६e अयरम्न • ७ a f भासरवोंदौ । ८० मालधरे । ९af •वडेंसए ।

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363