________________
सप्तमाङ्गस्य विवरणे
विचित्रमालाप्रधानो मौलिर्मुकुटं मस्तकं वा यस्य तत्तथा । कल्याणकमनुपहतं प्रवरं वस्त्रं परिहितं येन तत्तथा । [ कल्याणकानि प्रदर्शणि माल्यानि कुसुमानि अनुलेपनानि च धारयति यत्तत्तथा ] । भाखरवोन्दोकर दीप्तशरीरम् । प्रलम्बा या वनमाला श्राभरणविशेषस्तां धारयति यत्तत्तथा । दिव्येन वर्णेन युक्तमिति गम्यते । एवं सवत्र, नवरं ऋध्या विमानवस्त्रभूषणादिकया । युक्त्या इष्टपरिवारादियोगेन । प्रभया प्रभावेन । छायया प्रतिबिम्वेन । श्रर्चिषा दीप्तिज्वालया । तेजसा कान्त्या । लेश्यया श्रात्मपरिणामेन ॥ उद्यो तयत्प्रकाशयच्छोभर्यादिति ॥ प्रासादीयं चित्ताह्लादकं, दर्शनीयं यत्पश्यच्चतुर्न श्राम्यति, अभिरूपं मनोज्ञ, प्रतिरूपं दृष्टारं २ प्रति रूपं यस्य ॥
॥ ११३ ॥ विकुर्व्य वैक्रियं कृत्वा ॥ श्रन्तरिक्षप्रतिपन्न आकाशस्थितः॥ सकिङ्किणीकानि क्षुद्रघण्टिकोपेतानि ॥ सक्के देविन्दे इत्यादौ यावत्करणादिदं दृश्यम् । वज्जपाणी पुरन्दरे मयक्कऊ महस्मक्खे मघवं पागसासले दाहिणडूलो गाहिवई बत्तीस विमाणसयमस्माहिवई एरावणवाहले सुरिन्दे अरयम्वरवत्थधरे । श्रालयमालमउडे नवहेमचारुचित्तचञ्चल कुण्डल विलिहिज्ज माणगण्डे भासुरबन्दी पलम्ववणमाले" मोहम्मे कप्पे मोहम्मवडिंग विमाले सभाए मोहम्माए त्ति शक्रादिशब्दानां च व्यत्पत्यर्थभेदेन भिन्नार्थता द्रष्ट
४२
१ a f अनुपंदतं । २ f omits this passage entirely. ३ ० ० वोदीकं । 8 Compare Kap. § 14. ५ af सुरेन्दे । ६e अयरम्न • ७ a f भासरवोंदौ । ८० मालधरे । ९af •वडेंसए ।