________________
द्वितीयमध्ययनम् ।
व्या । तयाहि । शक्तियोगाच्छकः । देवानां परमेश्वरत्वःदेवेन्द्रः । देवानां मध्ये राजमानत्वाच्छोभमानत्वाद्देवराजः । वज्रपाणिः कुलिशकरः । पुरोऽसुरादिनगर विशेषस्तस्य दारणात्पुरन्दरः । तथा क्रतुशब्देनेह प्रतिमा विवक्षितास्ततः कार्त्तिकश्रेष्ठत्वं शतं कनूनामभिग्रहविशेषाणां यामौ शतक्रतुरिति चूर्णिकारव्याख्या । तथा पञ्चानां मन्त्रिशतानां सहस्रमणं भवतीति तद्योगादमौ महस्राक्षः । तथा मघशब्देनेह मेघा विवक्षितास्ते यस्य वशवर्त्तिनः मन्ति म मघवान् । तथा पाको नाम बलवांस्तस्य रिपुस्तच्छामनात्पाकशासनः । लोकस्यार्द्धमर्द्धलोको, दक्षिणो योऽर्द्धलोकः, तस्य योऽधिपतिः स तथा । एरावणः ऐरावनो हस्तो, म वाहनं यस्य स तथा । सुष्ठु राजन्ते यह ते सुगस्तेषामिन्द्रः प्रभुः सुरेन्द्रः, सुराणां देवीनां वा इन्द्र: सुरेन्द्रः । पूर्वत्र देबेन्द्रत्वेन प्रतिपादितत्वादन्यथा वा पुनरुकपरिहारः कार्यः । श्ररजांमि निर्मलानि, श्रम्वरमाकाशं तददच्छत्वेन यानि तान्यम्बराणि तानि वस्त्राणि तानि धारयति यः म तथा । श्रालिङ्गितमालमारोपितम्रग्मुकुटं यस्य म तथा । नवे व नवे हेम्नः सुवर्णस्य मम्बन्धिनौ चारुली शोभने चित्र चित्रवती चञ्चले ये कुण्डले" ताभ्यां विलिख्यमानौ गण्डौ यस्य स तथा । शेषं प्रागिवेति ॥ सामाणियमा हस्मौणमिह यावत्करणदिदं दृश्यम् । तायत्तोमाएर तायत्ती मगाएं५ चउण्हं लोगपालाएं अहं अग्ग
११
मुटु ।
१a f राजानाको०] । २९ गतक्रतुः । ३eom. इ ते for ये ते । eom. कुडलो । ११ Compare Kap. 8 11.
८
१२
४३
४
सुकुटो । । तावत्तोस० ।
एरावणः । Yaef
ए नव । १० a f