Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 321
________________ .go सप्तमाङ्गस्य विवरणे ॥१७॥ उग्गविसं इत्यादीनि सर्परूपविशेषाणि क्वचिद्यावच्छब्दोपात्तानि, क्वचित्माचादुनानि दृश्यन्ते ॥ तत्र उग्रविषं दधिसह्यविषम् । चण्डविषं अल्पकालेनैव दष्टशरीरव्यापकविषत्वात् । घोरविषं मारकत्वात् । महाकायं महाशरीरम् । मषीमषाकालकम् । नयनविषेण दृष्टिविषेण रोषेण च पूर्ण नयनविषरोषपूर्णम् । अञ्जनपुञ्जानां कन्जलोत्करणानां यो निकरः समूहस्तद्वत्प्रकाशो यस्य तदञ्जनयुञ्जनिकरप्रकाशम् । रकाक्षं लोहितलोचनम् । यमलयोः समस्ययोयुगलं दयं चञ्चल चलन्योरत्यर्थं चपलयोहियोधस्य तद्यमलयुगलचञ्चलजिहम् । धरणीतलस्य वेणीव केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति धरणोतलवेणिभूतम् । उत्कटो ऽनभिभवनौयत्वात्, स्फटो व्यको भासुरतया दृश्यत्वात्, कुटिलो वक्रत्वात्, जटिलः केशसटायोगात्, कर्कशो निष्ठुरो३ नम्रताया अभावात्, विकटो विस्तीर्ण यः स्फुटाटोपः फणाडम्बरं तत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फुटाटोपकरणदक्षम् ॥ ॥ १०८॥ तथा लोहागरधम्ममाणधमधमेन्तघोस लोहाकरस्येव ध्यायमानस्य भस्त्राका तेनादीप्यमानस्य धमधमायमानस्य धमधमेत्येवं शब्दायमानस्य घोषः शब्दो यस्य तत्तथा। दूह च विशे व्यस्य पूर्वनिपातः प्राकृतत्वादिति ॥ अणागलियतिब्वपयण्डरोसं अनाकलितो ऽपरिमितो ऽनलितो वा निरोद्धमशक्यस्तोत्रः प्रचण्डो ऽतिप्रकृष्टो रोषो यस्य तत्तथा ॥ सरसरस्म त्ति लौकिकानुकरणभाषा ॥ पच्छि १ a f om. कचिसाक्षादुक्तानि । Ref चंचलंत्योः । ३a f नियुरो। ४ af •धमधमधमेन० । ५ a f भस्त्रावा, ९ असावा । ६ e विशेषणस्य । 0 अमिनो।

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363