________________
.go
सप्तमाङ्गस्य विवरणे
॥१७॥ उग्गविसं इत्यादीनि सर्परूपविशेषाणि क्वचिद्यावच्छब्दोपात्तानि, क्वचित्माचादुनानि दृश्यन्ते ॥ तत्र उग्रविषं दधिसह्यविषम् । चण्डविषं अल्पकालेनैव दष्टशरीरव्यापकविषत्वात् । घोरविषं मारकत्वात् । महाकायं महाशरीरम् । मषीमषाकालकम् । नयनविषेण दृष्टिविषेण रोषेण च पूर्ण नयनविषरोषपूर्णम् । अञ्जनपुञ्जानां कन्जलोत्करणानां यो निकरः समूहस्तद्वत्प्रकाशो यस्य तदञ्जनयुञ्जनिकरप्रकाशम् । रकाक्षं लोहितलोचनम् । यमलयोः समस्ययोयुगलं दयं चञ्चल चलन्योरत्यर्थं चपलयोहियोधस्य तद्यमलयुगलचञ्चलजिहम् । धरणीतलस्य वेणीव केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति धरणोतलवेणिभूतम् । उत्कटो ऽनभिभवनौयत्वात्, स्फटो व्यको भासुरतया दृश्यत्वात्, कुटिलो वक्रत्वात्, जटिलः केशसटायोगात्, कर्कशो निष्ठुरो३ नम्रताया अभावात्, विकटो विस्तीर्ण यः स्फुटाटोपः फणाडम्बरं तत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फुटाटोपकरणदक्षम् ॥
॥ १०८॥ तथा लोहागरधम्ममाणधमधमेन्तघोस लोहाकरस्येव ध्यायमानस्य भस्त्राका तेनादीप्यमानस्य धमधमायमानस्य धमधमेत्येवं शब्दायमानस्य घोषः शब्दो यस्य तत्तथा। दूह च विशे व्यस्य पूर्वनिपातः प्राकृतत्वादिति ॥ अणागलियतिब्वपयण्डरोसं अनाकलितो ऽपरिमितो ऽनलितो वा निरोद्धमशक्यस्तोत्रः प्रचण्डो ऽतिप्रकृष्टो रोषो यस्य तत्तथा ॥ सरसरस्म त्ति लौकिकानुकरणभाषा ॥ पच्छि
१ a f om. कचिसाक्षादुक्तानि । Ref चंचलंत्योः । ३a f नियुरो। ४ af •धमधमधमेन० । ५ a f भस्त्रावा, ९ असावा । ६ e विशेषणस्य । 0 अमिनो।