________________
द्वितीयमध्ययनम्।
॥१०१॥ चलयितुमन्यथा' कर्तुम् । चलनं च विधा संशयद्वारेण विपर्यय हारेण च । तत्र क्षोभयितुमिति मंशयता, विपरिणमयितुमिति च विपर्ययनः ॥ श्रान्तादयः समानार्थाः ॥ मत्तङ्गपट्ठियं ति सप्ताङ्गानि चत्वारः पादाः करः पुच्छं शिश्न चेति, एतानि प्रतिष्ठितानि भूमौ लग्नानि यस्य तत्तथा ॥ सम मांसोपचयात्मस्थितम् ॥ गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्मजातमिव । सुजातं पूर्णदिनजातम् ॥ पुरतो ऽग्रत उदग्रं उच्च ममुच्छ्रितशिर इत्यर्थः ॥ पृष्ठतः पृष्ठदश वराहः शूकरः, म इव वराहः । प्राकृतत्वान्नपुंमकलिङ्गता ॥ अजाया दुव कुक्षियस्य तदजाकुक्षि ॥ अलम्बकुक्षि० बलवत्त्वेन ११ ॥ प्रलम्बो दौर्घा, लम्बोदरस्येव गणपतेरिव, अधर:१२ अोष्टः, करश्च हस्तो यस्य तत्प्रलम्बलम्बोदराधरकरम् ॥ अभ्यगतमुकुला आयातकुद्मला या१२ मल्लिका विचकिलस्तवत्, विमलधवलौ१४ दन्तौ। अत्र१५ वा प्रकृतत्वान्मल्लिकामुकुलवदभ्युद्गतावुन्नतौ विमलधवलो ६ च दन्तौ यम्य तदभ्युद्गतमुकुलमल्लिकाविमलधवल दन्तम् ॥ काञ्चनकोशौ प्रविष्टदन्तं, १० कोशौ९८ प्रतिमा ॥ अानामितमीषन्नामितं यच्चापं धनुस्त दद्या ललिता च विलामवती, संवेन्निता च वेन्नन्तौ मोचिता वा, अग्रगुण्डा शुण्डाग्रं यस्य तत्तथा ॥ कूर्मवकर्माकाग: प्रतिपूर्णाश्चरणा यस्य तत्तथा ॥ विंशतिनखम् ॥ पालौनप्रमाणयुक्तपुच्छमिति क यम् ॥
१९ चालयितुम । र विपरिणामयितुम् । ३af मिन्नं, e मिस्न । ४ af प्रतिष्टितानि । ५ aef ममं । ६ a f परंतो। af पृटतः । ८॥f एटिदेगे । Caef कुक्षौ यम्य । २० e अन्नं बकुक्षौ। ११० प्रलंबत्वना। २२९ अधरोष्ठः।
१३ । ।। १४ e विमलोधवलो। १५ e अथवा for अत्र वा । १६ ae ' विमल धवलदन्नौ। १०५ प्रतिठ । १८ कोगौति ।