________________
सप्तमाङ्गस्य विवरण
रेक: । एवमेतैः पदेरुनरोत्तरोऽभिलाषप्रकर्ष एवोकः ॥ नो खलु इत्यादि न खल नैव कल्पन्ते शोलादौनि चलयितुमिति वस्तुथितिः। केवलं यदि त्वं तान्यद्य न चलयसि, ततोऽहं त्वां खण्डाखण्डिं करोमोति वाक्यार्थः ॥ तत्र भोलान्यणव्रतानि, व्रतानि दिग्वतादीनि, विरमणानि रागादिविरतयः, प्रत्याख्यानानि नमस्कारसहितादौनि, पोषधोपवामान आहारादिभेदेन चतुर्विधान् । चालित्तए भङ्गकान्तरकरणतः, क्षोभयितुं एतत्पालनविषयं क्षोभं कर्तुं, खण्डयितुं देशता, भतं मर्वतः', उज्झितुं सर्वस्या देशविरतेस्त्यागतः, परित्यक सम्यकस्यापि त्यागादिति ॥ अट्टदुहट्टवमट्टत्ति प्रातस्य ध्यानविशेषस्य यो दुहट्ट ति दुर्घटो दुःम्यागोर दुर्निरोधी वशः पारतन्त्र्यं तेन ऋतः पौडितः आर्तदुर्घटवशातः । अथवा आर्तेन दुःखातः प्रातदुःखातः, तथा वशेन विषयपारतन्त्र्येण तः परिगतो वशातः, ततः कर्मधारय इति ॥ ॥ ६ ॥ अभौते इत्यादीन्येकार्थान्यभयप्रकर्शप्रदर्शनार्थानि ॥
॥६६॥ तिवलियं ति त्रिवलौकां भृकुटि दृष्टिरचनाविशेषम् ॥ ललाटे मंहृत्य विधायेति ॥
१ . अतिरेकाः। २९ उत्तरोत्तराभिलाष०। २ Instead of वस्तुस्थितिः e reads मेयितुं देशतेो भक्त सर्वतः, which has probably wrongly erept in here from the subsequent part of the comm. ४ a f सर्वतः । उज्झितुं ; but e सर्वत उज्झितुं, evidently, though wrongly, constructing सवंतः with the preceding clause. ५ । सर्वस्व । ६ e दुस्थगो । • e adds च। Eaf अभौत। अतिभय for अभय । १० a f चकुटिं,
e धुकुटी।