Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
द्वितीयमध्ययनम् ।
नखा यम्यां मा तथा, मा चासौ वरव्याघ्रम्य चित्रा कर्बुरा कृत्तिव चर्मति कर्मधारयः, मां निवमनं परिधानं यम्य तत्तथा । मरमरुहिरमंसावलिक्तगत्ते सरमाभ्यां रुधिरमांसाभ्यामवलिप्तं गात्रं यस्य तत्तथा ॥ श्रास्फोटयन करास्फोटं कुर्वन् । अभिगर्जन घनध्वनि मुञ्चन्। भीमा मुक्तः कृतो ऽदृदृहासेा हामविशेषो येन तत्तथा ॥ नानाविधपञ्चवर्णरामभिरुपचित एक महन्नीलोत्पलगवलगलिकातमौकुसुमप्रकाशममि क्षरधारं ग्टहीत्वा, यत्र पोषधशाला' यत्र कामदेव: श्रमणोपामकस्तत्रोपागच्छतिम्मेति । दह गवलं महिषपूरङ्ग, गलिका नौलो, अतमी धान्य विशेषः, असि. खड्गः, क्षुरस्येव धारा यस्यातिच्छेदकत्वादमौ क्षरधारः ॥ त्रासुरुत्ते रु? कुविए चण्डिकिए मिमिमिमीयमाणे त्ति एकार्थाः शब्दा: कोपातिशयप्रदर्शनार्थाः ॥ अप्पत्यियपत्थिया अप्रार्थितप्रार्थिक ॥ दुरन्तानि
पर्यवमानानि प्रान्तान्यसुन्दराणि लक्षणानि यम्य स तथा । होणपुग्नचाउमियः त्ति होना असम्पूर्णा पुण्या चतुर्दशी तिथिजन्मकाले यस्य म होनएण्यचतुर्दशौकः, तदामन्त्रणं श्रीहीतिकीर्त्तिवर्जितेति व्यक्तम् ॥ तथा धर्म श्रुतचारित्रलक्षणं कामयते भिलाषयति यः म धर्मकामः, तस्यामन्त्रणं हे धमकामया । एवं मर्वपदानि। नवरं पुण्यं शुभ प्रकृतिरूपं कर्म, स्वर्गस्तत्फलं, मोतो धर्मफलं, काङ्गा अभिलाषातिरेकः, पिपामा काङ्गाति
2 a उपचितं एकं. ८ उपचित कं । २८ पोषध गालायां। ३ अमि खङ्गं । ४f मिमिमिममाण । ५ af प्रार्थक, प्रार्थिकः । ६f ० चा उद्दसि ति, ' • चाउद्दम नि। अतिरेकाः ।

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363