Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 316
________________ द्वितीयमध्ययनम्। कर्षणरत:', तद्दीर्घतयार तन्नेत्रं शोफर उच्यते ॥, तथा किम पुडसंठीणमंठिय ति मुरागोणकरूपतण्डलकिण्वमनगोणीपुटदयसंस्थानमंस्थिताविति सम्भाव्यते । द्वावपि सम्य वृषणो पोचकौ ॥ तथा जमलकोट्ठिय त्ति ममतया व्यवस्थापितमुशूलिकादयसंस्थानमंस्थितौ दावपि तस्य ऊरद जवे ॥ तथा अज्जुणगुटुं व त्ति अर्जुनस्तणविशेषस्तस्य गुटुं स्तम्ब स्तवनस्य जानुनी । अनन्तरोक्कोपमानख° साधम्य व्यनकि । कुटिल्बकुटिले अतिवक्र विकृतबीभत्मदर्शने || तथा जो जानुनोरधोवर्तिन्यौ ११ । करकडीओ१२ त्ति कठिने निर्मामे इत्यर्थः । तथा रोमभिरुपचिते ॥ तथा अधरी पेषणशिला, तत्सम्यानमंम्पिती वायपि तस्य पादौ ॥ तथा अधरौलोप्टः शिलापुत्रकः, तत्संस्थानमंस्थिताः पादयोरङ्गल्यः ॥ तथा२३ शुक्रिपुटमंस्थिताः से तस्य पादाङ्गलिनखाः ।। ॥६५॥ केशाग्रान्नखाग्रं यावदर्णितं पिशाचरूपमधुना मामान्येन तवर्णनायाह । लडहमडहजाणुए१४ त्ति दृहप्रस्तावे लडहशब्देन गळ्याः पशाद्भागवर्ति तत्तराङ्गरक्षणार्थ १५ यत्काष्ठं १६ तदुच्यते, तच्च गन्ज्यां ग्लथबन्धनं भवति, एवं च श्मथमन्धिबन्धनस्वागडह१० एव, लडहे मडहे च म्यूलत्वान्पदीर्घत्वाभ्यां जानुमौ यस्य तत्तथा ॥ विकृते १० मियि। २af सद्वयदीर्घतया। ३ a f मेफा। ४ a तंडलं ; af वित्र । ५ af अवस्थापित | af ऊरजंघे, e उरू जंघे। 9af उज्जणा ; af • गुटं, गच्छ। ८. f गुंटुं, गच्छे । ८ e स्तवकः। १०० •पमानसाधर्म । ११ जान्वाग्धो०। १२ n e | करकडौउ ति । १३ a e f om. १४ a f •जान्न । १५ । । नदुत्तंगनरक्षणार्थ, मदुत्तंगरक्षणार्थ । १६ a f यत्कार। १०० स्वथसंबंधधनत्वाबाह।

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363