________________
द्वितीयमध्ययनम्।
कर्षणरत:', तद्दीर्घतयार तन्नेत्रं शोफर उच्यते ॥, तथा किम पुडसंठीणमंठिय ति मुरागोणकरूपतण्डलकिण्वमनगोणीपुटदयसंस्थानमंस्थिताविति सम्भाव्यते । द्वावपि सम्य वृषणो पोचकौ ॥ तथा जमलकोट्ठिय त्ति ममतया व्यवस्थापितमुशूलिकादयसंस्थानमंस्थितौ दावपि तस्य ऊरद जवे ॥ तथा अज्जुणगुटुं व त्ति अर्जुनस्तणविशेषस्तस्य गुटुं स्तम्ब स्तवनस्य जानुनी । अनन्तरोक्कोपमानख° साधम्य व्यनकि । कुटिल्बकुटिले अतिवक्र विकृतबीभत्मदर्शने || तथा जो जानुनोरधोवर्तिन्यौ ११ । करकडीओ१२ त्ति कठिने निर्मामे इत्यर्थः । तथा रोमभिरुपचिते ॥ तथा अधरी पेषणशिला, तत्सम्यानमंम्पिती वायपि तस्य पादौ ॥ तथा अधरौलोप्टः शिलापुत्रकः, तत्संस्थानमंस्थिताः पादयोरङ्गल्यः ॥ तथा२३ शुक्रिपुटमंस्थिताः से तस्य पादाङ्गलिनखाः ।।
॥६५॥ केशाग्रान्नखाग्रं यावदर्णितं पिशाचरूपमधुना मामान्येन तवर्णनायाह । लडहमडहजाणुए१४ त्ति दृहप्रस्तावे लडहशब्देन गळ्याः पशाद्भागवर्ति तत्तराङ्गरक्षणार्थ १५ यत्काष्ठं १६ तदुच्यते, तच्च गन्ज्यां ग्लथबन्धनं भवति, एवं च श्मथमन्धिबन्धनस्वागडह१० एव, लडहे मडहे च म्यूलत्वान्पदीर्घत्वाभ्यां जानुमौ यस्य तत्तथा ॥ विकृते
१० मियि। २af सद्वयदीर्घतया। ३ a f मेफा। ४ a तंडलं ; af वित्र । ५ af अवस्थापित | af ऊरजंघे, e उरू जंघे। 9af उज्जणा ; af • गुटं, गच्छ। ८. f गुंटुं, गच्छे । ८ e स्तवकः। १०० •पमानसाधर्म । ११ जान्वाग्धो०। १२ n e | करकडौउ ति । १३ a e f om. १४ a f •जान्न । १५ । । नदुत्तंगनरक्षणार्थ, मदुत्तंगरक्षणार्थ । १६ a f यत्कार। १०० स्वथसंबंधधनत्वाबाह।