________________
सप्तमाङ्गस्य विवरण
दिदलनशिला, तत्संस्थितौ पृथुलत्वम्मलत्वाभ्यां, दावपि अग्रहस्तो भुजयोरग्रभृतौ करावित्यर्थः । तथा निमालो त्ति शिलापत्रकः, तत्संथानमंस्थिता हस्तयोरङ्गल्यः स्थूलत्वदौर्घवाभ्याम् ॥ तथा सिप्पिपुडं ति शुक्किमभ्युटस्यैकं दलं, तत्संस्थितास्तम्य नक्ख त्ति नखा हस्ताङ्गलिसम्बन्धिनः ॥ वाचनान्तरे तु इदमपरमधीयते । श्रद्धयालगमंठिोर उरो तम्स रोमाविला ति अत्र अडयालग त्ति अट्टालकः प्राकारावयवःई सम्भाव्यते तत्साधयं चोरम: क्षामवादिनेति ॥ तथा एहावियपसेवत्रो व्व ति नापितप्रसेवक दव नखशोधकक्षरादिभाजनमिव, उरसि वक्षमि, लम्बते प्रलम्बमानौ तिष्ठत:१०, वावपि तस्य स्तनको वक्षोजौ ॥ तथा पोट्ट जठरं, अयःकोष्ठकवलोहकुशूलवदृत्तं १ वर्तुलम् ॥ तथा पानं धान्याससंकृतं जलं येन कुविन्दाचीवराणि पाययन्ति तस्य कलन्दं कुण्डं पानकलन्दं, तत्सदृशी गम्भौरतया से तस्य नाभिर्जठरमध्यावयवः ॥ वाचनान्सरे धीतं भग्गकडी विगयवंकपट्ठो१२ अमरिमा दो वि तस्स फिसगा । तत्र भग्नकटिविकृतवक्रपृष्ठ:१३, फिमको १४ पुतौ ॥ तथा शिक्कक ५ दध्यादिभाजनानां दोरकम यमाकाशे १६ऽवलम्बनं१० लोकप्रमिटुं१८, तत्संस्थानमंस्थितं से तस्य नेत्रं मथिदण्डा
१ . f करौ इत्यर्थः । २० निसालोढो। ३ ९ अडालग०। ४ e रोम विलो। ५ aef अडयाल । ६ e प्रकारावयवः । ७f पसेवउ त्व त्ति, e पसेवउ ति। ८e नापित तत्प्रसेवक । ए लंवि ति । १०f तिरतः। ११ a e F कोरक० । १२० पिट्ठौ (see Hem. I, 35, 129). १३ a f •पृष्टः, एष्टिः। १४ Skr. properly स्फिचौ। १५ । सिक्कवां, सिक्कं । १६ ॥e f दवरकमयम। १०३ f अवलंबनं। १८ । लोके प्रसिद्ध ।