________________
द्वितीयमध्ययनम्।
उष्ट्रस्येव लम्बौ' प्रलम्बमानौ ॥ पाठान्तरेण उट्ठा से घोडगम्म जहा दो वि लम्बमाणा ॥ तथा फाला लोहमयकुशाः, तत्मदृशा दीर्घत्वात्, से तम्य दन्ता दशनाः ॥ जिहा यया शूर्पकर्त्तरमेव नान्यथाकारा, विकृतेत्यादि तदेव ॥ पाठान्तरे हिङ्गलयधाउकन्दरविलं व तम्स वय इति दृश्य ते । तत्र हिङ्गलको वर्णद्रव्यं तपो धातुर्यत्र तत्, तथाविधं यत्कन्दरविलं गुहालक्षणं रन्धं तदिव तस्य वदनम् ॥ हलकुड्डाल' हलस्योपरि तता भागः, तत्मस्थिते तदाकारे अतिवक्रदोघे से तम्य हणय त्ति दंष्ट्राविशेषौ ॥ गलकडिनं च तस्स त्ति गन्न एव कपोल एव कडिल्लन मण्डका दिपचनभाजनं गलकडिजं, चः ममुच्चये, तस्य पिशाचरूपम्य । खड्ड ति गाकारं निम्नमध्यभागमित्यर्थः । फट्ट ति विदीर्ण, अनेनैव साधर्म्यण११ कडिन मित्युपमानं कृतम् । कविलं ति वर्णतः । फरमं ति स्पर्शतः । महल ति महत् ॥ तथा मृदङ्गाकारेण मर्दलाकृत्या उपमा यस्य स मृदङ्गाकारोपमः। से तस्य स्कन्धोऽपादेशः ॥ पुरवरे१२ त्ति पुरवरकपाटोपमं से तस्य वक्ष उरःम्यलं विस्तीर्णत्वादिति ॥ तथा कोष्ठिका लोहादिधातुधमनार्थ मृत्तिकामयी कुशूलिका, तम्या यत्सम्यानं तेन मंस्थितौ तस्य दावपि बाइ भुजौ स्थलावित्यर्थः ॥ तथा निसापाहाणे त्ति मुद्रा
१e inserts प्रलंबो। २af फालाः। ३af दशनं। ४aef ब । ५ af कुड्डा, ९ कुदाल ति। ६ e विशेषो। ।व। ८e च । खर्ट, Marathi खड्डा । १. ९ गत्ता रंध्राकारं। ११. f माधम्र्मण । १२॥ f om. १३ aef कोरिका । १४ aef कुसूलिका ।