________________
सप्तमाङ्गग्य विवरण
कर्त्तरमेव शूर्पखण्डमेव नान्यथाकारौ टप्पराकारावित्यर्थः । विकृतेत्यादि तथैव ॥ उरमपुडसन्निभा उग्भ्र उरणस्तस्य पुटं नामापुटं, तत्मन्निभा तत्सदृशौ नासा नासिका ॥ पाठान्तरेण हुरमपुडसंठानमंठिया, तत्र हुरभार वाद्यविशेषस्तस्याः पुटं पुष्कर तत्सम्यानसंस्थिता अतिचिपिटत्वेन ममत्वादिति ॥ झसिर त्ति महारन्ध्रा, जमलचलोसंठाणमंठिया यमलयोः समस्थित दयरूपयो चलल्योर्यत्सम्यानं तत्संस्थिते दे अपि तस्य नामापुटे नासिकाविवरे॥ वाचनान्तरे महजकुब्बसंठिया दो वि से कवोला, तत्र दौणमांसत्वादन्नतास्थित्वाच्च कुब्ब० ति निम्नं क्षाममित्यर्थः । तत्संस्थितौ द्वावपि से तस्य कपोलो गण्डौ ॥ तथा घोडय१ ति घोटकपुच्छवदश्ववालधिवतन्य पिशाचरूपस्य श्मश्रूणि १२ कूर्च केशाः । तथा कपिलकपिलानि अतिकडाराणि विकृतानौत्यादि तथैव ।। पाठान्तरेण घोडयपुंछ१३ व तम्म कविलफरुमाओ उद्धलोमाओ५४ • दाढियाओ५, तत्र परुषे १६ कर्कशस्पर्श ऊर्ध्वरोमिके१० न तिर्यगवमते इत्यर्थः । दंट्रिके उत्तरोष्ठरोमाणि१८ ॥ श्रोष्ठौ ९ दशनच्छदौ
२aef जरण। २ e पाठान्तरे। ३e हरभो। ४० संस्थाने संस्थिता । ५ e चिपटत्वेन । ६af तुल्यार, ए चलो। 0 So e here, while afterwards it has कुचं ; but a f have • कुच्च here, but afterwards कुब्बं ; Skr. कुब्रम् 'a hole', 'a cavity' ; the Marathi has a word कुचा or कुच्चा (or गच्चा) 'a dint', 'a depression'. ८e ते। aef मांसत्वात उन्नता० । १० कुव्वं, e कुर्च । ११ a f om. घोडय ति। १२ ३ स्मणि, f श्रूत्मणि । १३ a e f०पर्छ। १४ e उद्धेलोमाओ, f उद्दलोमा। १५ So e; but a f दाडियायो (see Hem. II, 139). १६ e फरुषे । १० ॥ef जई। १८ aef उत्तरीट। १६ e f घोटौ।