________________
द्वितीयमध्ययनम् ।
,
३१
,
योऽलञ्जरादीनां कल्प एव कल्पकः छेदः खण्डं कर्परमिति तात्पयें, तन्निभं तत्सदृशमिति ॥ क्वचित्तु वयडकोप्परर्निभं ति दृश्यते तच्चोपदेशगम्यम् ॥ मालिभमे समरिमा ब्रोहिकलिकममा मे तस्य केमा वालाः । एतदेव व्यनकि, कविल तेएवं दिप्पमाला पिङ्गलदीप्या रोचमानाः ॥ उट्टियाकभलमंठाणमंठियं उष्ट्रिका मृण्मयो महाभाजन विशेषस्तस्याः कभलं कपालं, तस्य यत्संस्थानं तत्संस्थितम् । निडालं ति ललाटम् ॥ पाठान्तरे । महल उट्टियाकभज़मरिमोव मे महोष्ट्रिकाकपालम दृशमित्येवमुले खेनोपमा उपमानवाक्यं यत्र ततथा ॥ मुगुंमपुंछ व भुजपरिसर्पविशेषो मुर्गमा, मा च खाडहिल त्ति सम्भाव्यते, तत्पुच्छवत् । तस्येति पिशाचरूपस्य भुमगाश्रोत्तिभ्रुवौ प्रस्तुतोपमार्थमेव व्यनक्ति, फुग्गग्गा ओ ११ ति परस्परामम्बद्धरोभिके विकीर्णविकीर्णरोमिके११ दूत्यर्थः ॥ पुस्तकान्तरे तु जडिलजडिलाओ १३ त्ति प्रतीतम् ॥ विगयवीभच्छदंमणाश्रो त्ति विकृतं बीभत्सं च दर्शनं रूपं ययोस्ते तथा || सोमघडिविलिग : याणि शौर्षमेव घटौ तदाकारत्वात् शौर्षघटी १४, तथा विनिर्गते द्रव विनिर्गते शिरोघटोमतिक्रम्य व्यवस्थितत्वात् । श्रविणो लोचने, विकृतबौभत्मदर्शने प्रतोतम् ॥ कर्णो श्रवणौ यथा शूर्प
.१०
१ a e f अरञ्जरादीनां । २ef व्रीहौ । ३ a f दिप्पमाणे, apparently intended as a nom. plur. ending in ए, see E. Müller's Beiträge zur Jaina Grammatik, p. 50, Bhag., p. 418. ४ पिंपल । ५ e तत्संस्थानं । ९ ९ महिल० । ०९ ० महणमित्येव समझेखेन ।पमा । ८ मगंमपुच्छं, eeom मा ।
ピ
मंस० ।
१०९ भूमगाउ, । भुमगाउ । ११ ॥ फुग्गाओ । १२e om. one विकीर्ण । १३ जटिलजडिलाउ, जटिलजटिलाउ । १४० ० घटिः ।