________________
३०
सप्तमाङ्गस्य विवरणे
॥ ८३ ॥ त्ति गृहमध्यावसतः, गेहे वर्त्त
मानस्येत्यर्थः ॥
॥ ८५ ॥
॥ ८६ ॥
(त्यादय' एकार्थाः शब्दाः ॥
त्ति हे गौतम इत्येवमामन्त्र्येति ॥ त्ति निगमनं, यथा “एवं खलु जम्बू समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स श्रयमट्ठे पत्ते त्ति बेमि” ॥
(
॥ उपासकदशानां प्रथमाध्ययनं समाप्तम् ॥
द्वितीयमध्ययनम् ॥
अथ द्वितीये किमपि लिख्यते ॥
॥ ८३ ॥ श्वेति पूर्वरात्रापररात्र: ९, स एव कालसमयः कालविशेषः ॥
त्ति पूर्वरात्रश्च।श्वावपररात्र
॥ ८४ ॥ तत्र
त्ति वर्णकव्यासो वर्ण
कविस्तरः ॥ ति शिरः । से तस्य । त्ति गवां चरणार्थं यद्वंशदलमयं महद्भाजनं, तद्गोकिल डल्ले त्ति यदुच्यते, तस्याधोमुखौकृतस्य यत्संस्थानं, तेन संस्थितं तदाकारमित्यर्थः । पुस्तकान्तरे विशेषान्तरमुपलभ्यते । विगयकप्पयनिभं ति विकृतो
e
१. a f h सव्वाणम्, ९ ९ सत्वाणम् । २f इत्येदं वामं० । ३ ९ पूर्वराचावपररात्रः । ४ ९ कालः समयः । ५ गोकिलिंज, but immediately afterwards गोकिलंज. as in A BDEF ; Skr. गोकिलिञ्ज or गोकिलिञ्च, cf. Maräthi किलच or किलोच । ६ ९ ० दलमयमहद्भाजनं ।