Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
द्वितीयमध्ययनम्।
॥१०१॥ चलयितुमन्यथा' कर्तुम् । चलनं च विधा संशयद्वारेण विपर्यय हारेण च । तत्र क्षोभयितुमिति मंशयता, विपरिणमयितुमिति च विपर्ययनः ॥ श्रान्तादयः समानार्थाः ॥ मत्तङ्गपट्ठियं ति सप्ताङ्गानि चत्वारः पादाः करः पुच्छं शिश्न चेति, एतानि प्रतिष्ठितानि भूमौ लग्नानि यस्य तत्तथा ॥ सम मांसोपचयात्मस्थितम् ॥ गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्मजातमिव । सुजातं पूर्णदिनजातम् ॥ पुरतो ऽग्रत उदग्रं उच्च ममुच्छ्रितशिर इत्यर्थः ॥ पृष्ठतः पृष्ठदश वराहः शूकरः, म इव वराहः । प्राकृतत्वान्नपुंमकलिङ्गता ॥ अजाया दुव कुक्षियस्य तदजाकुक्षि ॥ अलम्बकुक्षि० बलवत्त्वेन ११ ॥ प्रलम्बो दौर्घा, लम्बोदरस्येव गणपतेरिव, अधर:१२ अोष्टः, करश्च हस्तो यस्य तत्प्रलम्बलम्बोदराधरकरम् ॥ अभ्यगतमुकुला आयातकुद्मला या१२ मल्लिका विचकिलस्तवत्, विमलधवलौ१४ दन्तौ। अत्र१५ वा प्रकृतत्वान्मल्लिकामुकुलवदभ्युद्गतावुन्नतौ विमलधवलो ६ च दन्तौ यम्य तदभ्युद्गतमुकुलमल्लिकाविमलधवल दन्तम् ॥ काञ्चनकोशौ प्रविष्टदन्तं, १० कोशौ९८ प्रतिमा ॥ अानामितमीषन्नामितं यच्चापं धनुस्त दद्या ललिता च विलामवती, संवेन्निता च वेन्नन्तौ मोचिता वा, अग्रगुण्डा शुण्डाग्रं यस्य तत्तथा ॥ कूर्मवकर्माकाग: प्रतिपूर्णाश्चरणा यस्य तत्तथा ॥ विंशतिनखम् ॥ पालौनप्रमाणयुक्तपुच्छमिति क यम् ॥
१९ चालयितुम । र विपरिणामयितुम् । ३af मिन्नं, e मिस्न । ४ af प्रतिष्टितानि । ५ aef ममं । ६ a f परंतो। af पृटतः । ८॥f एटिदेगे । Caef कुक्षौ यम्य । २० e अन्नं बकुक्षौ। ११० प्रलंबत्वना। २२९ अधरोष्ठः।
१३ । ।। १४ e विमलोधवलो। १५ e अथवा for अत्र वा । १६ ae ' विमल धवलदन्नौ। १०५ प्रतिठ । १८ कोगौति ।

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363