Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 315
________________ सप्तमाङ्गस्य विवरण दिदलनशिला, तत्संस्थितौ पृथुलत्वम्मलत्वाभ्यां, दावपि अग्रहस्तो भुजयोरग्रभृतौ करावित्यर्थः । तथा निमालो त्ति शिलापत्रकः, तत्संथानमंस्थिता हस्तयोरङ्गल्यः स्थूलत्वदौर्घवाभ्याम् ॥ तथा सिप्पिपुडं ति शुक्किमभ्युटस्यैकं दलं, तत्संस्थितास्तम्य नक्ख त्ति नखा हस्ताङ्गलिसम्बन्धिनः ॥ वाचनान्तरे तु इदमपरमधीयते । श्रद्धयालगमंठिोर उरो तम्स रोमाविला ति अत्र अडयालग त्ति अट्टालकः प्राकारावयवःई सम्भाव्यते तत्साधयं चोरम: क्षामवादिनेति ॥ तथा एहावियपसेवत्रो व्व ति नापितप्रसेवक दव नखशोधकक्षरादिभाजनमिव, उरसि वक्षमि, लम्बते प्रलम्बमानौ तिष्ठत:१०, वावपि तस्य स्तनको वक्षोजौ ॥ तथा पोट्ट जठरं, अयःकोष्ठकवलोहकुशूलवदृत्तं १ वर्तुलम् ॥ तथा पानं धान्याससंकृतं जलं येन कुविन्दाचीवराणि पाययन्ति तस्य कलन्दं कुण्डं पानकलन्दं, तत्सदृशी गम्भौरतया से तस्य नाभिर्जठरमध्यावयवः ॥ वाचनान्सरे धीतं भग्गकडी विगयवंकपट्ठो१२ अमरिमा दो वि तस्स फिसगा । तत्र भग्नकटिविकृतवक्रपृष्ठ:१३, फिमको १४ पुतौ ॥ तथा शिक्कक ५ दध्यादिभाजनानां दोरकम यमाकाशे १६ऽवलम्बनं१० लोकप्रमिटुं१८, तत्संस्थानमंस्थितं से तस्य नेत्रं मथिदण्डा १ . f करौ इत्यर्थः । २० निसालोढो। ३ ९ अडालग०। ४ e रोम विलो। ५ aef अडयाल । ६ e प्रकारावयवः । ७f पसेवउ त्व त्ति, e पसेवउ ति। ८e नापित तत्प्रसेवक । ए लंवि ति । १०f तिरतः। ११ a e F कोरक० । १२० पिट्ठौ (see Hem. I, 35, 129). १३ a f •पृष्टः, एष्टिः। १४ Skr. properly स्फिचौ। १५ । सिक्कवां, सिक्कं । १६ ॥e f दवरकमयम। १०३ f अवलंबनं। १८ । लोके प्रसिद्ध ।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363