Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 313
________________ सप्तमाङ्गग्य विवरण कर्त्तरमेव शूर्पखण्डमेव नान्यथाकारौ टप्पराकारावित्यर्थः । विकृतेत्यादि तथैव ॥ उरमपुडसन्निभा उग्भ्र उरणस्तस्य पुटं नामापुटं, तत्मन्निभा तत्सदृशौ नासा नासिका ॥ पाठान्तरेण हुरमपुडसंठानमंठिया, तत्र हुरभार वाद्यविशेषस्तस्याः पुटं पुष्कर तत्सम्यानसंस्थिता अतिचिपिटत्वेन ममत्वादिति ॥ झसिर त्ति महारन्ध्रा, जमलचलोसंठाणमंठिया यमलयोः समस्थित दयरूपयो चलल्योर्यत्सम्यानं तत्संस्थिते दे अपि तस्य नामापुटे नासिकाविवरे॥ वाचनान्तरे महजकुब्बसंठिया दो वि से कवोला, तत्र दौणमांसत्वादन्नतास्थित्वाच्च कुब्ब० ति निम्नं क्षाममित्यर्थः । तत्संस्थितौ द्वावपि से तस्य कपोलो गण्डौ ॥ तथा घोडय१ ति घोटकपुच्छवदश्ववालधिवतन्य पिशाचरूपस्य श्मश्रूणि १२ कूर्च केशाः । तथा कपिलकपिलानि अतिकडाराणि विकृतानौत्यादि तथैव ।। पाठान्तरेण घोडयपुंछ१३ व तम्म कविलफरुमाओ उद्धलोमाओ५४ • दाढियाओ५, तत्र परुषे १६ कर्कशस्पर्श ऊर्ध्वरोमिके१० न तिर्यगवमते इत्यर्थः । दंट्रिके उत्तरोष्ठरोमाणि१८ ॥ श्रोष्ठौ ९ दशनच्छदौ २aef जरण। २ e पाठान्तरे। ३e हरभो। ४० संस्थाने संस्थिता । ५ e चिपटत्वेन । ६af तुल्यार, ए चलो। 0 So e here, while afterwards it has कुचं ; but a f have • कुच्च here, but afterwards कुब्बं ; Skr. कुब्रम् 'a hole', 'a cavity' ; the Marathi has a word कुचा or कुच्चा (or गच्चा) 'a dint', 'a depression'. ८e ते। aef मांसत्वात उन्नता० । १० कुव्वं, e कुर्च । ११ a f om. घोडय ति। १२ ३ स्मणि, f श्रूत्मणि । १३ a e f०पर्छ। १४ e उद्धेलोमाओ, f उद्दलोमा। १५ So e; but a f दाडियायो (see Hem. II, 139). १६ e फरुषे । १० ॥ef जई। १८ aef उत्तरीट। १६ e f घोटौ।

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363