Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 312
________________ द्वितीयमध्ययनम् । , ३१ , योऽलञ्जरादीनां कल्प एव कल्पकः छेदः खण्डं कर्परमिति तात्पयें, तन्निभं तत्सदृशमिति ॥ क्वचित्तु वयडकोप्परर्निभं ति दृश्यते तच्चोपदेशगम्यम् ॥ मालिभमे समरिमा ब्रोहिकलिकममा मे तस्य केमा वालाः । एतदेव व्यनकि, कविल तेएवं दिप्पमाला पिङ्गलदीप्या रोचमानाः ॥ उट्टियाकभलमंठाणमंठियं उष्ट्रिका मृण्मयो महाभाजन विशेषस्तस्याः कभलं कपालं, तस्य यत्संस्थानं तत्संस्थितम् । निडालं ति ललाटम् ॥ पाठान्तरे । महल उट्टियाकभज़मरिमोव मे महोष्ट्रिकाकपालम दृशमित्येवमुले खेनोपमा उपमानवाक्यं यत्र ततथा ॥ मुगुंमपुंछ व भुजपरिसर्पविशेषो मुर्गमा, मा च खाडहिल त्ति सम्भाव्यते, तत्पुच्छवत् । तस्येति पिशाचरूपस्य भुमगाश्रोत्तिभ्रुवौ प्रस्तुतोपमार्थमेव व्यनक्ति, फुग्गग्गा ओ ११ ति परस्परामम्बद्धरोभिके विकीर्णविकीर्णरोमिके११ दूत्यर्थः ॥ पुस्तकान्तरे तु जडिलजडिलाओ १३ त्ति प्रतीतम् ॥ विगयवीभच्छदंमणाश्रो त्ति विकृतं बीभत्सं च दर्शनं रूपं ययोस्ते तथा || सोमघडिविलिग : याणि शौर्षमेव घटौ तदाकारत्वात् शौर्षघटी १४, तथा विनिर्गते द्रव विनिर्गते शिरोघटोमतिक्रम्य व्यवस्थितत्वात् । श्रविणो लोचने, विकृतबौभत्मदर्शने प्रतोतम् ॥ कर्णो श्रवणौ यथा शूर्प .१० १ a e f अरञ्जरादीनां । २ef व्रीहौ । ३ a f दिप्पमाणे, apparently intended as a nom. plur. ending in ए, see E. Müller's Beiträge zur Jaina Grammatik, p. 50, Bhag., p. 418. ४ पिंपल । ५ e तत्संस्थानं । ९ ९ महिल० । ०९ ० महणमित्येव समझेखेन ।पमा । ८ मगंमपुच्छं, eeom मा । ピ मंस० । १०९ भूमगाउ, । भुमगाउ । ११ ॥ फुग्गाओ । १२e om. one विकीर्ण । १३ जटिलजडिलाउ, जटिलजटिलाउ । १४० ० घटिः ।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363