Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 317
________________ सप्तमाङ्गस्य विवरणे ु विकाग्वत्यौ, भग्ने' विमंष्ठुलतया, भुग्ने वक्रे भ्रुवौ यस्य पिशाचरूपस्य तत्तथा ॥ इहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते। ममि - मृमगम हिसकालए मषौमूषिकामहिषवत्कालकम् । भरियमे हवले जलभृत मेघवर्णं कालमेवेत्यर्थः । लम्बोट्टे निग्गयदन्ते प्रतीतमेव तथा ॥ श्रवदारितं विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा । तथा निललिता निष्कासिता अग्रजिहा जिहाया अग्रभागो येन तत्तथा । ततः कर्मधारयः ॥ तथा शरटे : १० कृकलामः कृता १९ मालिका स्रक् मुण्डे वक्षसि वा येन तत्तथा ॥ तथा १९ उन्दुरर्मालया १९ मूषिकस्त्रजा १४ परिषद्धं परिगतं सुकृतं सुष्ठु १५ रचितं चिक्रं स्वकीयलाञ्छनं येन तत्तथा ॥ तथा नकुलाभ्यां बभ्रुभ्यां कृते कर्णपूरे श्राभरणविशेषौ येन तत्तथा ॥ तथा १९ सर्पाभ्यां कृतं वैकचमुत्तरामङ्गो येन तत्तथा१° ॥ पाठान्तरेण मूमगकयचुंभलए " विच्छु यकयच्छे१९ मप्पकयजणोवइए", तत्र चुंभलए त्ति" शेखरः २९, विच्छुय त्ति वृश्चिकाः, यज्ञोपवीतं ब्राह्मणकण्ठसूत्रम् । तथा अभिन्नमुहनयणनक्खवरवग्घचित्तकत्तिनियंस २२ श्रभिन्नाः अविशीर्णा मुखनयन ३६ १ ९ भुग्ने । २ af विसंस्युलतया, ९ विसंस्थलंतया । •तरे अधीयते, e •तरे तु अधीयते । ५ यत्काएं | Hem. I, 88) ; e • माहिस० । ७ a f •मेहे वन्ने, ९० मेहवने । af निःकाशिता । १० af सरटैः । वा वक्षसि वा, e कृतमालितग्मुंडे वक्षसि वा । तत्तथा । ३९ मुग्ने । e 8 a f ० भूसंग (see ८ प्रतीतं ११ ० कृता मालिका अक मुंडे • माला | १४ मूषकः । १५ e f सुष्टु । १६eom. e om. १३ ९ जंदर०, a f १७ e om. तत् । १८ a f • भंभलए, ए ० मूंभलए, but see afterwards; the Marathi has चंभल or चंबल । १९ ९ विच्छुयच्छे । । ०जन्नोवए । २१ a f चंभलउ ति, भुलति । २२ ० e f शेषरः । २३ ९ ० किमि (see Nam. 110). e I २० a e C · (

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363