Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
सप्तमाङ्गस्य विवरणे
उक्रः ॥ ९ ॥ एवमप्रमार्जित दुःप्रमार्जितशय्या संस्तारकेऽपि, नवरं प्रमार्जनं वसनाञ्चलादिना ॥ २ ॥ एवमितरौ दौ, नवर सुच्चारः पुरीषं, प्रस्त्रवणं मूत्रं, तयोर्भूमिः ' स्थण्डिलम् ॥ ३, ४ ॥ एते चत्वारोऽपि -प्रमादितयातिचाराः ॥ पोमहवनामस्म ममं श्रणुपालण्य त्ति कृतपोषधोपवासस्यास्थिरचित्ततयाहारशरीर सत्काराब्रह्मव्यापाराणामभिलषणादननुपालना पोषधस्येति । श्रस्य चातिचारत्वं भावतेा विरतेर्बाधितत्वादिति ॥
॥ ५६ ॥ श्रासंविभागम्म ति श्रह त्ति यथासिद्धस्य स्वाध निर्वर्तितस्येत्यर्थः, श्रशनादेः समितिमङ्गतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनं माधवे दानद्वारेण विभागकरणं यथासंविभागः । तस्य ॥ सचित्त निक्वेत्रणयेत्यादि सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदानबुध्या मातष्ठानतः सचित्तनिक्षेपणम् ॥ १ ॥ एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानम् ॥ २ ॥ कालातिक्रमः कालस्य साधुभोजनकालस्यातिक्रम उल्लङ्घनं कालातिक्रमः । श्रयमभिप्रायः, "काल मनमधिकं वाज्ञात्वा माधवो न ग्रहीष्यन्ति, ज्ञास्यन्ति च यथायं ददाति" एवं विकल्पता दानार्थमभ्युत्थानमतिचार इति ॥ ३ ॥ तथा 'परव्यपदेशः “परकीयमेतत्तेन साधुभ्यो न दीयते” इति साधुममचं भणनं, “जानन्तु माधवो यद्यस्यैतद्भकादिकं भवेत्तदा कथमस्मभ्यं न दद्याद्” इति साधुसम्प्रत्ययार्थम् । श्रथवा " श्रस्माद्दानान्मम मात्रादेः
१ce insert निमित्तं after तयोर् । २ ० बोधित्वाद्। ३ a स्वर्थं । ४ a • निक्खिविणएत्यादि, ९९० निकदेवणेत्यादि । ५७ चाज्ञात्मा । ग्टहीष्यन्ते, ९९ ग्टहौयन्ति । ७०० सम्प्रत्ययार्थभणनम्

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363