Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
सप्तमाङ्गस्य विवरणे
मावद्यधोगनिषेधरूपस्य निरवद्ययोगप्रतिषेधास्वभावत्य च ॥ मण
दुप्पणिहाणे त्ति मनमो दुष्टं प्रणिधानं प्रयोगो मनोदःप्रणिधानम् । • कृतमामायिकस्य ग्टहे ऽतिकर्तव्यतायां सुकृतःकृतपरिचिन्तनमिति
भावः ॥१॥ वयदुप्पणिहाणे२ त्ति कृतमामायिकस्य निष्ठुरसावधवाक्प्रयोगः ॥२॥ कायदुप्पणिहाणे ति कृतमामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहावयवानामनिमृतम्यापनमिति ॥३॥ मामादयस्म सदश्रकरणय ति सामायिकस्य सम्बन्धिनी' या स्मृति “अस्यां वेलायां मया सामायिक कर्तव्यं, तथा कृतं तन्न वा" इत्येवंरूपं स्मरणं, तस्याः प्रवलप्रमादतयाकरणं स्मृत्यकरणम् ॥ ४ ॥ अणवडियम करणय ति अनवस्थितस्याल्पकालीनस्यानियतस्य वा सामायिकस्य करणमवस्थितकरणमल्पकालकरणानन्तरमेव त्यजति यथाकथञ्चिदा तत्करोतीति भावः ॥ ५॥ दह चाद्य त्रयस्यानाभोगादिनातिचारत्वमितरदयस्य तु प्रमादबहुलतयेति ॥
॥५४॥ देसावगामियम ति दिव्रतग्टहीतदिक्परिमाणस्यैकदेशो देशस्तमिन्नवकाशो गमनादिचेष्टास्थानं देशावकाशस्तेन निर्दत्तं देशावकाशिक, पूर्वग्टहीतदिग्वतमझेपरूपं सर्वव्रतसङ्घपरूपं चेति ॥ प्राणवणप्पभोगे१त्ति दह विशिष्टावधिके भूदेशाभिग्रहे १२ परतः स्वयंगमनायोगाद्यदन्यः मचित्तादिद्रव्यानयने प्रयुज्यते, सन्देशकप्रदाना
___१० प्रतिषेधाभावस्य, e प्रतिषेधस्वभावस्य । २० दुःकृतचिन्तनम। ३a व१० । ४ । निष्ठर०; e • वाक्य योगः | (ac spell निएर०)। ५ce सम्बन्ध नौ । ६॥ तने, तत्र | ७e च । ८c तस्य, e तस्या । करणानांतरमेव, c•करपांतरमेव । १० e om तत् । ११ ॥ce पाए । १२ अवग्रहे।

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363