Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
प्रथममध्ययनम् ।
२७
पूरितवानित्यर्थतो वक्ष्यतीति। न चायमर्थी दशाश्रुतस्कन्धादावुपलभ्यते श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् ॥ अहासुत्तं ति सूत्रानतिक्रमेण । यथाकन्य प्रतिमाचारानतिक्रमेण । 'यथामार्ग, क्षायोपशमिकभावानतिक्रमेण । अहातचं ति यथातत्त्वं दर्शनप्रतिमेति शब्दस्यान्वर्थानतिक्रमेण । फासेदू त्ति स्पप्रति प्रतिपत्तिकाले विधिना प्रतिपत्तेः । पाले त्ति सततोपयोगप्रतिजागरणेन रक्षति। मोहेद त्ति शोभयति गुरुपूजापुरम्मरपारणकरणेन सोधयति वा निरतिचारतया। तौरेद त्ति पूर्मे ऽपि कालावधावनुबन्ध्यात्यागात्। कोर्तयति तत्समाप्तौ “इदमिदं चेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतम्” इति कीर्तनात्। श्राराधयति एभिरेव प्रकारैः सम्पूर्णैर्निष्ठां नयतीति॥ दोचति द्वितीयां व्रतप्रतिमाम्। इदं चास्याः स्वरूपम् ।
दमणपडिमाजुत्तो पालेन्तो पुणब्वए निरयारे ।
अणुकम्पाइगुणजश्रो जीवो', इह होद् वयपडिमा ॥ नति हतीयां मामायिकप्रतिमाम्। तत्स्वरूपमिदम् ।
वरदंमणवयजत्तो मामयं कुणदू जो उ सञ्झासु ।
उक्कोसेण तिमासं, एसा सामाइयप्पडिमा ॥ सउत्थं ति चतुर्थों ६ पोषधप्रतिमामेवंरूपाम् ।
पुब्बोदियपडिमजुश्रो पालद् जो पोमहं तु मम्युमं । अट्टमिचउद्दमासु चउरो मासे, चउत्यो मा ॥ .
१९ अर्थः ततो। २a .त्यागन। ३ ce h पालन्तो। ४ ८ जनजीवो। ५ ce h मामायं। e चतुर्थी पोषधप्रतिमेवंरूपा। 0 सम्पत्तम्। ८ मामा । .eaf hच उत्थे।

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363