Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
प्रथममध्ययनम् ।
२५
अयं च निषेधो धर्मबुध्यैव, करुणया तु दद्यादपि ॥ किं मर्वथा न कल्पत इत्याह । नन्नत्य रायाभियोगणं ति न इति न कल्पत इति यो ऽयं निषेधः, सो ऽन्यत्र राजाभियोगात्, हतौयायाः पञ्चम्यर्थत्वाद्राजाभियोग वर्जयित्वेत्यर्थः । राजाभियोगस्तु राजपरतन्त्रता। गणः समुदायस्तदभियोगो वश्यता गणाभियोगस्तस्मात् । बलाभियोगो नाम राजगणव्यतिरिकस्य बलवतः पारतन्त्र्यम्। देवताभियोगो देवपरतन्त्रता । गनिग्रहो मातापिटपारवयं, गुरुणां वा चैत्यसाधूनां निग्रहः प्रत्यनौ ककृतोपद्रवो गुरुनिग्रहः, तत्रोपस्थिते तट्रक्षार्थमन्ययूथिका दिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति ॥ वित्तिकन्तानेणं' ति वृत्तिौं विका, तस्याः कान्तारमरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं निर्वाहाभाव इत्यर्थः । तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति ॥ पडिग्गहं ति पात्रम् । पोढं ति पट्टादिकम्। फलगं ति अवष्टम्भादिकं फलकम्। भमनं ति पथ्यम् ॥ अट्ठाई ति उत्तरभूताननाददाति ॥
॥५६॥ लङकरण इत्यत्र यावत्करणलङकरणजुत्तजोद्यमित्यादिनिवर्णको व्याख्यास्यमानमप्तमाध्ययनवदवमेयः ॥ । ॥६६॥ महावारस्म अन्तियं ति अन्तेभवा श्रान्तिको महाबौरममोपाभ्युपग तेत्यर्थः । तां धम्मपत्तिति धर्मप्रज्ञापनामुपमम्पद्याङ्गीकृत्यानुष्ठानदारतः । जहा पूरको त्ति भगवत्यभिहितो
१.cfh ददपि। २ace वित्तौकन्नारेषं। ३ । भेमज्जति। ४ धान्तिका। ५ a f ० पाभ्यपगमेत्य० । प्रज्ञापनम् ।

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363