________________
प्रथममध्ययनम् ।
२५
अयं च निषेधो धर्मबुध्यैव, करुणया तु दद्यादपि ॥ किं मर्वथा न कल्पत इत्याह । नन्नत्य रायाभियोगणं ति न इति न कल्पत इति यो ऽयं निषेधः, सो ऽन्यत्र राजाभियोगात्, हतौयायाः पञ्चम्यर्थत्वाद्राजाभियोग वर्जयित्वेत्यर्थः । राजाभियोगस्तु राजपरतन्त्रता। गणः समुदायस्तदभियोगो वश्यता गणाभियोगस्तस्मात् । बलाभियोगो नाम राजगणव्यतिरिकस्य बलवतः पारतन्त्र्यम्। देवताभियोगो देवपरतन्त्रता । गनिग्रहो मातापिटपारवयं, गुरुणां वा चैत्यसाधूनां निग्रहः प्रत्यनौ ककृतोपद्रवो गुरुनिग्रहः, तत्रोपस्थिते तट्रक्षार्थमन्ययूथिका दिभ्यो दददपि नातिक्रामति सम्यक्त्वमिति ॥ वित्तिकन्तानेणं' ति वृत्तिौं विका, तस्याः कान्तारमरण्यं तदिव कान्तारं क्षेत्र कालो वा वृत्तिकान्तारं निर्वाहाभाव इत्यर्थः । तस्मादन्यत्र निषेधो दानप्रणामादेरिति प्रकृतमिति ॥ पडिग्गहं ति पात्रम् । पोढं ति पट्टादिकम्। फलगं ति अवष्टम्भादिकं फलकम्। भमनं ति पथ्यम् ॥ अट्ठाई ति उत्तरभूताननाददाति ॥
॥५६॥ लङकरण इत्यत्र यावत्करणलङकरणजुत्तजोद्यमित्यादिनिवर्णको व्याख्यास्यमानमप्तमाध्ययनवदवमेयः ॥ । ॥६६॥ महावारस्म अन्तियं ति अन्तेभवा श्रान्तिको महाबौरममोपाभ्युपग तेत्यर्थः । तां धम्मपत्तिति धर्मप्रज्ञापनामुपमम्पद्याङ्गीकृत्यानुष्ठानदारतः । जहा पूरको त्ति भगवत्यभिहितो
१.cfh ददपि। २ace वित्तौकन्नारेषं। ३ । भेमज्जति। ४ धान्तिका। ५ a f ० पाभ्यपगमेत्य० । प्रज्ञापनम् ।