________________
सप्तमाङ्गस्य विवरणे
बलतपस्वौ । स यथा स्वस्थाने पुत्रादिस्थापनमकरोत्, तथायं कृतवानित्यर्थः । एवं चासौ कृतवान्, विउलं असणपाणखाइमसामं उवकवडावित्ता, मित्तनाइनियगसम्बन्धिपरिजणं अामन्तेत्ता, तं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं ४ वत्थगन्धमलालङ्कारेण यः सकारेत्ता सम्माणेत्ता, तम्सेव मित्तनाइनियगसम्बन्धिपरिजणम्म पुरो जेट्टपुत्तं कुडुम्बेरै ठावित्त त्ति ॥ नायकलंमि त्ति वजनग्टहे ॥ ___॥६८॥ अवकडे त्ति उपस्करोतु राध्यतु । उवकरेउ ति उपकरोतु, सिद्धं सद्' द्रव्यान्तरैः कृतोपकारमाहितगुणान्तरं विदधातु ॥
॥७०॥ पति एकादशानामाद्यामुपासकप्रतिमां श्रावकोचिताभिग्रहविशेषरूपामुपसम्यद्य विहरति । तस्याश्चेदं स्वरूपम् ।
सकादिसलविरहियसम्मसणजुत्रो उ जो जन्त ।
सेमगुणविष्पमुक्को, एसा खलु होइ पढमा श्रो' ॥ सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत् । केवल मिह शङ्कादिदोषराजाभियोगाद्यपवादवजितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते । कथमन्यथासावेकमास प्रथमायाः प्रतिमाया:१० पालनेन, दो मामौ द्वितीयायाः पालनेन, एवं११ यावदेकादश मासानेकादश्याः पालनेन पञ्चसार्धानि वर्षाणि
१ce बालतपस्खौ। Re om य। ३ ० कुटम्बे, कुटम्बे। ४ See footnote to tha translation.५ af सत (error for स.), तु, सच। ace f h •विरहित। e om उ; see Himachandra ii, 203, 211; it is a shorter form of यो ।' उन। ८ जता, om. जो। उ; see footnote 0 १०nf om. ११ a om.