Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica
View full book text
________________
२०
सप्तमाङ्गस्य विवरणे
ति पञ्चमीं प्रतिमाप्रतिमां' कायोत्सर्गप्रतिमामित्यर्थः । स्वरूपं
पञ्चमं
चास्याः ।
सममणुव्वयगुणवयसिकवावयवं थिरो य नाणी य । अट्ठमिचउद्दमीसुं पडिमं ठा एगराईयं ॥
श्रमिणावियडभोई मउलिकडो दिवसबम्भयारौ य । राई परिमाणको पडिमावज्जेस दियहेसु ॥
झाय पडिमाए ठिश्रो" तिलोयपुज्जे जिले जियकसाए । नियदोमपचणीयं असं वा पञ्च जा मासा ||
अम्लानो ऽरात्रिभोजी चेत्यर्थः । मुकुलकच्छ इत्यर्थः ॥ ति षठौं श्रब्रह्मवर्जनप्रतिमाम्। एतत्खरूपं चैवम् । पुव्वोदियगुणजुत्तो विसेस
विजियमोहणिज्जो' य ।
वज्जर अबम्भमेगन्त उ राई पि थिरचित्तो ॥ सिङ्गारकहाविर इत्थौए समं रहमि नो ठा । चयइ य श्रदूप्पसङ्गं तदा विभूसं च उक्कोसं ॥ एवं जा छम्मामा एसो हि ग उ दूयरहा दिट्ठ । जावज्जीवं पि इमं वज्जइ एयम्मि लोगम्मि ||
उत्तम
ति सप्तमी सचित्ताहार वर्जनप्रतिमामित्यर्थः । इयं चैवम् । मच्चित्तं श्रहारं वज्ज असणाद्यं निरवसेसं । सेमपयसमा उत्तो" जा मासा सत्त विहिपुव्वं ॥
१ c has only प्रतिमां omitting प्रतिमा, प्रतिमां प्रातिमं । २९ गएगराइयम् ।
e
३ ९ मउडकल्ली । ४a fh द्विज । ५ c om. मुत्कलकच्छ ; cf. मुक्तकच्छ । ७०० विजय० । १०ceom. उ । ११ ० ० वय० ।
जिणे । ६ a मुक्कलकच्छ ; ce ८० रहंसि । ९९९ जावच्छम्मा |
C

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363