________________
२०
सप्तमाङ्गस्य विवरणे
ति पञ्चमीं प्रतिमाप्रतिमां' कायोत्सर्गप्रतिमामित्यर्थः । स्वरूपं
पञ्चमं
चास्याः ।
सममणुव्वयगुणवयसिकवावयवं थिरो य नाणी य । अट्ठमिचउद्दमीसुं पडिमं ठा एगराईयं ॥
श्रमिणावियडभोई मउलिकडो दिवसबम्भयारौ य । राई परिमाणको पडिमावज्जेस दियहेसु ॥
झाय पडिमाए ठिश्रो" तिलोयपुज्जे जिले जियकसाए । नियदोमपचणीयं असं वा पञ्च जा मासा ||
अम्लानो ऽरात्रिभोजी चेत्यर्थः । मुकुलकच्छ इत्यर्थः ॥ ति षठौं श्रब्रह्मवर्जनप्रतिमाम्। एतत्खरूपं चैवम् । पुव्वोदियगुणजुत्तो विसेस
विजियमोहणिज्जो' य ।
वज्जर अबम्भमेगन्त उ राई पि थिरचित्तो ॥ सिङ्गारकहाविर इत्थौए समं रहमि नो ठा । चयइ य श्रदूप्पसङ्गं तदा विभूसं च उक्कोसं ॥ एवं जा छम्मामा एसो हि ग उ दूयरहा दिट्ठ । जावज्जीवं पि इमं वज्जइ एयम्मि लोगम्मि ||
उत्तम
ति सप्तमी सचित्ताहार वर्जनप्रतिमामित्यर्थः । इयं चैवम् । मच्चित्तं श्रहारं वज्ज असणाद्यं निरवसेसं । सेमपयसमा उत्तो" जा मासा सत्त विहिपुव्वं ॥
१ c has only प्रतिमां omitting प्रतिमा, प्रतिमां प्रातिमं । २९ गएगराइयम् ।
e
३ ९ मउडकल्ली । ४a fh द्विज । ५ c om. मुत्कलकच्छ ; cf. मुक्तकच्छ । ७०० विजय० । १०ceom. उ । ११ ० ० वय० ।
जिणे । ६ a मुक्कलकच्छ ; ce ८० रहंसि । ९९९ जावच्छम्मा |
C