Book Title: Upasaka Dasha Sutram
Author(s): A F Rudolf Hoernle
Publisher: Bibliotheca Indica

View full book text
Previous | Next

Page 303
________________ सप्तमाङ्गस्य विवरणे दिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतमापेक्षतया व्रतविषयं परिहरत:१ प्रवृत्तिः सेो ऽतिचारो, विपरीततायां तु भङ्ग इत्येवं सङ्कीर्णा तिचारपदगमनिका कार्या। अथ सर्वविरतावेवातिचारा भवन्ति, देशविरतौ तु भङ्गा एव । यदाह । मब्वे वि य अदयारा मञलणाणं तु उदयो हन्ति । मलच्छेज्ज पुण होद बारसण्हं कसायाणं ॥ अत्रोच्यते इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्थार, न देशविरत्यादिभङ्गदर्शनार्था । तथैव वृत्ती व्याख्यातत्वात् । तथा सज्वलनादयविशेषे सर्वविरतिविशेषस्यातिचारा एव भवन्ति, न मूलच्छेद्यम् । प्रत्याख्यानावरणादौनां तदये पश्चानुपर्ध्या सर्वविरत्यादौनां मूलतः छेदो भवतीत्येवंभूतकाख्यानान्तरे ऽपि न देशविरत्यादावतिचाराभावः सिध्यति । यतो यथासं यतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति, इतरचारित्र२ सम्यत्वं च सातिचारमुदयविशेषानिरतिचारं च भवतीति । एवं बतौयोदये सरागचरणं नश्यति, देशविरतिमम्यक् मातिचारे निरतिचारे च प्रत्येक तथैव स्याताम् । दितीयोदये देशविरतिभ्रंश्यति, सम्यत्वं तु तथैव विधा स्यात् । प्रथमोदये तु सम्यक्त्वं भ्रश्यतीति । एवं चैतत्, कथमन्यथा सम्यकातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, साविकेषु तु मूलमिति । अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः, सज्वलनास्तु देशघातिन इति । ततश्च सर्वघातिना १० परिहारः। २ e दर्शनार्थ । ३ दूरतच्चारित्रं । ४ e om. च । ५ सरागावरणं प्रणश्यति । ६ निरतिचारेषु om. च । ७ c om. तु ।

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363