________________
सप्तमाङ्गस्य विवरणे
उक्रः ॥ ९ ॥ एवमप्रमार्जित दुःप्रमार्जितशय्या संस्तारकेऽपि, नवरं प्रमार्जनं वसनाञ्चलादिना ॥ २ ॥ एवमितरौ दौ, नवर सुच्चारः पुरीषं, प्रस्त्रवणं मूत्रं, तयोर्भूमिः ' स्थण्डिलम् ॥ ३, ४ ॥ एते चत्वारोऽपि -प्रमादितयातिचाराः ॥ पोमहवनामस्म ममं श्रणुपालण्य त्ति कृतपोषधोपवासस्यास्थिरचित्ततयाहारशरीर सत्काराब्रह्मव्यापाराणामभिलषणादननुपालना पोषधस्येति । श्रस्य चातिचारत्वं भावतेा विरतेर्बाधितत्वादिति ॥
॥ ५६ ॥ श्रासंविभागम्म ति श्रह त्ति यथासिद्धस्य स्वाध निर्वर्तितस्येत्यर्थः, श्रशनादेः समितिमङ्गतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनं माधवे दानद्वारेण विभागकरणं यथासंविभागः । तस्य ॥ सचित्त निक्वेत्रणयेत्यादि सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदानबुध्या मातष्ठानतः सचित्तनिक्षेपणम् ॥ १ ॥ एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानम् ॥ २ ॥ कालातिक्रमः कालस्य साधुभोजनकालस्यातिक्रम उल्लङ्घनं कालातिक्रमः । श्रयमभिप्रायः, "काल मनमधिकं वाज्ञात्वा माधवो न ग्रहीष्यन्ति, ज्ञास्यन्ति च यथायं ददाति" एवं विकल्पता दानार्थमभ्युत्थानमतिचार इति ॥ ३ ॥ तथा 'परव्यपदेशः “परकीयमेतत्तेन साधुभ्यो न दीयते” इति साधुममचं भणनं, “जानन्तु माधवो यद्यस्यैतद्भकादिकं भवेत्तदा कथमस्मभ्यं न दद्याद्” इति साधुसम्प्रत्ययार्थम् । श्रथवा " श्रस्माद्दानान्मम मात्रादेः
१ce insert निमित्तं after तयोर् । २ ० बोधित्वाद्। ३ a स्वर्थं । ४ a • निक्खिविणएत्यादि, ९९० निकदेवणेत्यादि । ५७ चाज्ञात्मा । ग्टहीष्यन्ते, ९९ ग्टहौयन्ति । ७०० सम्प्रत्ययार्थभणनम्