________________
प्रथममध्ययनम् ।
दिना "त्वये माने यम्' इत्यानयनप्रयोगः ॥१॥ पेमवासप्पनोगे नि बलादिनियोज्यः प्रेय्य तस्य प्रयोगो, यथाभिग्रहीतप्रविचारदेशव्यतिक्रमभयात् “त्वयावश्यमेवर गत्वा मम गवाद्यान्यमिदं ' वा तत्र कर्तव्यम्" इत्येवंभृतः प्रेथ्यप्रयोगः ॥२॥ सदाणवाए ति स्वग्रहवृत्तिप्राकाराद्यवच्छिन्नभूप्रदेशाभिग्रहे वहिः प्रयोजनोत्पत्तौ, तत्र स्वयंगमनायोगादृत्तिप्राकारादिप्रत्या सन्नवर्तिना बुद्धिपूर्वकमभ्युकाशितादिशब्दकरणेन समव मितकान्बोधयतः शब्दानुपात: शब्दमानुपातनमुच्चारणं तादृग्येन परकीय श्रवणविवरमनुपतत्यमाविति ॥ ३ ॥ रूवाणवाए त्ति अभिग्रहीत देशाद हिः प्रयोजनभावे. शब्दमनुच्चाग्यत एव परेषां स्वममोपानयनाथ स्वशरीररूपदर्शनं रूपानुपातः ॥ ४ ॥ बहियापोग्गलपक्खेवे ति अभिग्टहीतदेशावहिः प्रयोजनमद्भावे परेषां प्रबोधनाय लेष्ट्रादिपुद्गलप्रक्षेप इति भावना ॥ ५॥ दूह चाद्यदयस्यानाभोगादिनातिचारत्वं, इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति॥
॥५५॥ पोसहाववासस्म त्ति दह पोषधशब्दो ऽष्टम्यादिपर्वसु रूढः, तत्र पोषधे उपवामः पोषधोपवासः, स चाहारादिविषयभेदाच्चतुर्विध इति, तस्य ॥ अप्पडिलेहिये त्यादि अप्रत्युपेक्षितो जौकरक्षार्थ चंदुषा न निरीक्षितः । दुःप्रत्युपेक्षित उभान्तचेतेोवृत्तितयासन्यग्निरोक्षितः । शय्या शयनं तदर्थ मंस्तारकः कुशकम्बलफलकादिः शय्यामस्तारकः । ततः पदत्रयस्य कर्मधारये भवत्यप्रत्युपेक्षित दःप्रत्यपेक्षित भय्यासम्तारकः । एतदपभोगत्यातिचारहेतुत्व दयमतिचार
प्रकाराय० ।
Race पयोग । २ace .प्रवीचार. ३er अवम्यम्। ४ .५ e अभ्यत्वकाशिता०।६० बोधयन्। om. दुःप्रत्युपक्षित।