________________
प्रथममध्ययनम्।
पुए मस्ति" इति भणनमिति ॥ ४ ॥ मत्सरिता' "अपरेणेदं दत्तं, किमहं तस्मादपि कृपणो होनो वातो ऽहमपि ददामि” इत्येवंरूपो दानप्रवर्तकविकल्पो मत्सरिता ॥ ५॥ एते चातिचारो एव, न भङ्गा, दानार्थमभ्यत्यानपरिण तेश्च दूषितत्वाद्भङ्गस्वरूपस्य चेहेवमभिधानाद्, यथा ।
दाणन्तराय दोमा न देड, दिजन्तयं च वारे ।
दिने वा परितप्पद् इति किवणत्ता भवे भङ्गो॥ श्रावग्यकटीकायां हि न भङ्गातिचारयोर्विशेषो ऽम्माभिरवबुद्धः, केवल मिह भङ्गादिवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताः । सम्प्रदायान्नवपदादिषु तथा दर्शनात् ।
जारिमो जदूभेश्रो जह जायद जह व तत्व' दोसगुणा ।
जयणा जह अइयारा भङ्गा तह भावणा नेया ॥ दत्यस्या आवश्यकताप्यों पूर्वगतगाथाया दर्शनादतिचारशब्दस्य सर्वभङ्गे प्रायो ऽप्रसिद्धत्वाच्च । ततो नेदं शाकनीयं, य एते ऽतिचारा उकास्ते भङ्गा एवेति । तथा य एते प्रतिव्रतं पञ्चपञ्चातिचारास्त उपलक्षणमतिचारान्तराणामव सेया, न त्ववधारणम् । यदाहुः पूज्याः ।
पञ्चपञ्चाइयारा श्री सुत्तम्मि जे पदंमिया ।
ते नावहारणटाए किन्तु ते उपलक्खणं ॥ इति । दूदं चेह तत्त्वं । यत्र व्रतविषये ऽनाभोगादिनातिक्रमा
१ मत्स्यारिता, e मत्स्यरिता । Pce दानार्थमभ्यत्यानं दानपरिणतेच्च । ३ace दिन्ने। ४ce नवभा० । ५० वरच्छ for व नत्य । ६ ने। Oce भग्नौये एते। • Ece यथा । Ece , ने। १. a e नि, com. नि ।