Book Title: Tattvarthadhigam Sutra Part 01
Author(s): Udayprabhvijay
Publisher: Vijay Kesharchandrasuri Foundation Girivihar Turst

Previous | Next

Page 24
________________ તત્ત્વાર્થાધિગમસૂત્ર ● भूमिला • પંચાશકજીની.વૃત્તિમાં` શ્રી અભયદેવસૂરિજી મહારાજે, ઉત્તરાધ્યયનસૂત્રની વૃત્તિમાં શ્રી ભાવવિજયજી મહારાજે, તત્ત્વાર્થાધિગમસૂત્રની પ્રસ્તુત ટીકામાં ગંધહસ્તિ શ્રીસિદ્ધસેનગણિજીએ તથા શ્રીભદ્રેશ્વરકૃત કૃતિકલાપકહાવલીની હાંથપોથી (ભા.૨, ૧૮૦ અ) માં૪ તથા શ્રી ઉત્તરાધ્યયનસૂત્રની બૃહવૃત્તિમાં વાદિવેતાલ શ્રી શાન્ત્યાચાર્યજીએ શ્રી ઉમાસ્વાતિજીના ગ્રંથોના ઘણા પાઠો ઉદ્ધૃત કર્યા છે, જેમાંથી કેટલાક પાઠો અત્યારે વાચકશ્રીના ઉપલબ્ધ ગ્રંથોમાં દેખાતા નથી. એથી પણ સિદ્ધ થાય છે કે વાચકશ્રીએ અન્ય પણ ગ્રંથો રચ્યા હશે. १. तत्त्वार्थाधिगमसूत्र-(ग्रं. १८८) २. तत्त्वार्थाधिगमभाष्य - (ग्रं. २२०० ) 3. 'प्रशमरति प्ररएा (श्लो ७ सहस्रशो ममानेन । अहमपि ददामि किञ्चित् प्रत्युपकाराय तद् दानम् ||८|| (स्थानाङ्गस्य श्रीअभयदेवसूरिकृतवृत्तौ), १. “ उमास्वातिवाचकेनाप्यस्य समर्थितत्वात् । तथा हि तेनोक्तम् सम्यग्दर्शनसम्पन्नः षड्विधावश्यकनिरतश्च श्रावको भवति इति ।। (पञ्चाश्कवृत्ती), २. “उक्तं वाचकमुख्यैः परिभवसि किमिति लोकं, जरसा परिजर्जरितम् शरीरम् । अचिरात् त्वमपि भविष्यसि, यौवन ।। १० ।। (श्री उत्तराध्ययनसूत्रस्य श्रीभावविजयजीकृतवृत्तौ ) ( अ.१० पत्रा - २४४), ३. वाचकेनाप्युक्तम् -“यद् रागदोषवद्वाक्यं तत्त्वादन्यत्र वर्तते । सावद्यं वाऽपि यत् सत्यं तत् सर्वमनृतं विदुः ।।9।। (तत्त्वार्थाधिगमसूत्रस्य (७/९) श्री सैद्धसेनीयटीकायाम् । ४. "जहा उमासाइवायगो विरयाणि ए.... उमासाइवायगेण पसमरइतत्तत्थाइणिसद्दत्थाणेगपगरणाणि गेया परस्स वे वि देवलोगं ति (कृतिकलाप कहावली) नी अशुद्ध हायपोथी (ला.२, १८०/२) भां भल्लवाहिनी प्रथा श३ २तां पूर्वे ५. A. “ सम्यक्त्वज्ञानशीलानि, तपश्चेतीह सिद्धये । तेषामुपग्रहार्थाय स्मृतं चीवरधारणम्” ।।१।। “जटीकूर्चीशिखीमुण्डी, चीवरी नग्न एव च । तप्यन्नपि तपः कष्टं, मौढ्याद्धिंस्रो न सिद्ध्यति ।।२ ।। " सम्यग्ज्ञानी दयावांस्तु, ध्यानी यस्तप्यते तपः । नग्नश्चीवरधारी वा स सिद्ध्यति • महामुनिः । । ३ । । ( इति वाचकवचनं शान्त्याचार्यकृत-उत्तराध्ययनसूत्रस्यवृत्तौ - अ. २ / पत्र - १३), B. उक्तं च वाचकैः “शीतवातातपैर्दशै-र्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति (उत्तरा० अ२ - पत्र- ९५), C. सूरिभिरूक्तं " धर्मोपकरणमेवैतत् न तु परिग्रहस्तथा । जन्तवो बहवः सन्ति दुर्दृशां मांसचक्षुषाम्” । तेभ्यः स्मृतं "दयार्थ तु, रजोहरणधारणम्” ।।१।। " आसने शयने स्थाने, निक्षेपे ग्रहणे तथा । गात्रसंको (कु) चने चेष्टं तेन पूर्वं प्रमाजर्नम्” ।।२।। तथा - "सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे । तेषां रक्षानिमित्तं च विज्ञेया मुखवस्त्रिका " ।। ३ ।। किञ्च- “भवन्ति जन्तवो यस्मादन्नपानेषु केषुचित् । तस्मात् तेषां परीक्षार्थ पात्रग्रहणमिष्यते” । ।४ ।। अपरञ्च- “सम्यक्त्वज्ञानशीलानि तपश्चे सिद्धये ं । तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ।। ५ ।। “शीतवातातपैर्दशै-र्मशकैश्चापि खेदितः । मा सम्यक्त्वादिषु ध्यानं न सम्यक् संविधास्यति ||६|| - “तस्य त्वग्रहणे यत् स्यात्, क्षुद्रप्राणिविनाशनम् । ज्ञानध्यानोपघातो वा महान् दोषस्तदैव तु ” । । ७ ।। श्री शान्त्याचार्यकृत श्री उत्तराध्ययन सूत्र (अ. ३, पत्रा. १८०) वृत्तौ आह वाचकः- “ इह चेन्द्रियप्रसक्ता निधनमुपजग्मुः तद्यथा- गार्ग्यः सत्यकिर्नैकर्द्धिगुणं प्राप्तोऽनेकशास्त्रकुशलोऽनेकविद्याबलसम्पन्नोऽपि " ।। ( श्री शान्त्याचार्यकृत श्रीउत्तराध्ययनसूत्र ( अ-४, पत्रा - १९१) वृत्तौ उक्तं च वाचकैः - मङगलैः कौतुकैर्योगैःर्विद्यामन्त्रस्तथौषधः । न शक्ता मरणात् त्रातुं, सेन्द्रा देवगणा अपि । 19 ।। शान्त्याचार्यकृत श्रीउत्तराध्ययनसूत्र ( अ ४. पत्रा. १९१) वृत्तौ, ६. A. श्री हरिभद्रसूरि सभाष्य तत्त्वार्थसूत्र (अ.3, सू. ७) नी टीडा (पत्र - १७५) भां "यथोक्तमनेनैव सूरिणा प्रकरणान्तरे " એમ કહી પ્રશમરતિના ૨૧૦, ૨૧૧ - એ બે પદ્યો ઉદ્ધૃત કર્યા છે. B. શ્રી સિદ્ધસેનગણિજીએ તત્ત્વાર્થસૂત્રની ટીકામાં પ્રશમરતિ विषे नीचे भुष उसेज यो छे. "यतः प्रशमरती अनेनैवमुक्तम् परमाणुरप्रदेशो वर्णादिगुणेषु भजनीय" (ख-प, सू-9, भा-१, ५-३२८) "वाचकेन त्वेतदेव जलसंज्ञया प्रशमरतौ उपात्तम्” (-८, सू-७, (ला-२, ५-१८३ ) C. अर्हत् प्रवचनावयवस्पर्शिकां धर्मकथिकामिमां श्रुत्वा । प्रशमरते-रार्याशतत्रयं द्वादशोत्तरं परिसमाप्तमिति । प्रशमस्थितेन येनेयं कृता वैराग्यपद्धतिः। तस्मै वाचकमुख्याय नमो भूतार्थभाषिणे ।। इति श्री पूर्वधरशिरोमणिश्रीउमास्वातिवाचकविरचितं प्रशमरतिप्रकरणं सम्पूर्ण लिखितम् (वि.सं. १६६८- प्रशरतिप्रकरणस्य श्री जयसोमविजयगणिरचितटीकान्ते)

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 462