Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 8
________________ ( प्रास्ताविकम् ) न अयि धीरधिषणावधारितभगवद्वीतरागभारतीसुधासारार्था धीराः ! भवतां करकमलयोविनिवेश्यमानेयं गीर्वाणवाणीमूर्तिमयी त्रिजगद्वन्द्यार्हदागमापारपारावारसमुद्धृतामलमुक्ताजालजटिला सूत्रव्याख्यारूपा सूत्रार्थमुक्तावली निःशङ्कममन्दानन्दसन्दोहमुपजनयिष्यतीत्यत्र नास्ति शङ्कालेशोऽपि मे। सेयमनुयोगसहिताङ्गचतुष्टयसारार्था न साकल्येन भगवदर्हद्वचनामृतानुकारिणी नवा निजमतिवैभवप्रसरोदञ्चत्पदार्थनिकरकरम्बिता कलिमलमलीमसेऽतिकराले साम्प्रतिके काले निरुद्धसञ्चारप्राये मागधवाक्प्रसरे केवलं जगतीतलं गीर्वाणवाणीपरिकर्मितबहुलविचक्षणविस्तीर्णमपि परमपुरुषार्थानन्यसाधारणसाधनचारित्ररत्नैकागारतीर्थपतिप्रवचनसुधास्रोतस्विनीसमुच्छलत्तरङ्गशीतलकणनिकरप्रसारणात् पावयितुकामेन प्रायोवैराग्योज्जीवयितृमणिगणं श्रीप्रवचनतद्व्याख्याऽऽकरमध्यविशोभमानमुच्चित्य शब्दतस्तत्त्वार्थसूत्रभाष्यवदतिसंक्षिप्तां दर्शनान्तरीयपुराणादिवदतिविस्तृताञ्च शैली परिहाय 'नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्य' इतिवत् सूत्रानुवदनसम्भविष्णुदोषाध्वपतनं साधु परिहरता मया सूत्रतद्व्याख्यारूपेणामरवचःसंस्कृतजनतासुगमावगाहनक्षमेण पथा सङ्कलिता । चेदेतावतापि दोषभाजनं दोषगृनवोऽभिमन्येयुर्न तर्हि प्रवचनपदान्युपादाय विधाय च संस्कृतच्छायां तद्व्याख्यातारोऽपि ततो मुक्ता भवेयुरिति यत्किञ्चिदेतत् । असामर्थ्यादविहितविधयः सुधियः साधवोऽप्यनेन ग्रन्थेन निःशङ्कमङ्गोक्तवस्तुव्रातान् विज्ञाय तावदर्थसूचकैतत्सूत्रराशीन् सुलभतया कण्ठगतान् विधातुं कुशला भवन्त्वित्याशयेनानतिसंक्षेपविस्तरं सूत्रनिकुरुम्बमरीरचम् । एतेन च भगवद्वचनामृतमधुररसास्वादनेन पुनःपुनश्चेतसः स्याद्वाददायमपि प्रतिष्ठापितमित्ययमपि मे महान् लाभोऽसंदिग्ध एव । तदेवमयं ग्रन्थः स्याद्वादामृतपिपित्सूनां मुमुक्षूणां वादविज्ञानबुभुत्सूनां परीक्षकाणां विद्वदग्रेसराणाञ्च मनोविनोदाय बोभवीत्विति रत्नत्रयीरमणं निखिलवेद्यधिषणं जगदभ्यहितचरणं दीनैकशरणं परमसुखाभरणं भगवन्तमभ्यर्थयन्नुपरमामि। लालबाग जैन उपाश्रय, भुलेश्वर, मुंबई-४ - विजयलब्धिसूरिः कार्तिक पर्णिमा. २००३

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 470