Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 6
________________ Introduction. उदेति' सविता रक्तो रक्तमेवावशाम्यति । संपत्तौ च विपत्तौ च महतामेकरूपता । 118 तो मन्त्री सुबुद्धिश्च धर्मस्तच समागतः । गोग काष्ठभारं वहन्दृष्टश्चात् सूनुचतुःपथे ॥ 119 किमेतत्याह' भो पुत्र क्वावस्थापि तवेदृशी। काष्ठभार समावाह्य स्खोदरं पूरयाम्यहम् ॥ 120 आत्मशक्त्या विचार्याथ सुबुद्धिर्बुद्धिवानहदि । वाग्विधैरन्यथा कर्तुं पुनः प्राह सुतं प्रति ॥ 121 चन्दनद्रुमकाष्ठानि संप्राप्नोषि' वने यदि । आनेयानि त्वया तानि काष्ठानि नापराणि भो ॥ 122 वत्स त्वं यदि नाप्नोषि काष्ठभार वने ऽखिले । तदिनं तत्र निर्वाह्य विधेयं लखनं त्वया ॥ 128 मन्त्रीश आत्मनः सूनुं संबोध्याप्रेषयद (0) वने । तद्दिने धमितो बाढं1 नो लेभे चन्दनं कुतः ॥ 124 संतस्थौ खङ्घनं कृत्वा तद्दिने तत्र मन्त्रिजः । तद्विधिरर्पयामास तख चन्दनमारकम् ॥ 125 इत भूभुजः पुचो दृग्गोचरं समागतः । मन्त्रिणालिंग्य तं बाई भाषितः सान्त्वभाषया ॥ 126 कुरु वं वचनं नाथ ममेदं ते सुखावहम् । आखेटके करी पाशे पतत्येव यदा तदा ॥ 127 बन्धनीयस्त्वया तत्र नान्यो जीव: कदाचन । मन्त्रिणेति प्रतिबोध्याखेटकार्थ विसर्जितः ॥ 128 1) Before उदेति mins यतः॥ ) M •मेवावशाम्यति, m मेवाविशाम्यति ॥ m वहत दृष्ट आत्म ॥ 1) M किमेतदित्याह । १) m शिरोवाह्य ॥ m वाग्विधेर्विफली॥ ) M संप्राप्तोषि ॥ ६) तानि del. in M and replaced by पुच ॥ M वछ, m वच्छ । 19) m ध्याख्ययद् ॥ ॥ ॥ भ्रमतो गाढं ॥ M नालेभे ॥ 1) M णालिंग्यः, m °णालिंगि ॥ m •त्येवं ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51