Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 29
________________ IV. Story of Mahasena. 29 प्राप्ता राजसभाम् । महासेनो ऽपि तत्रागात् । किं रोदिषीति राज्ञा पृष्टे । राजन् । अहं चौरजननी । तव नगरे वसामि । न केनापि कलहाये । नापि कस्यापि गृहे यामि । राजा स्वगतम् । अहो सुशीलत्वम् । पुन:1 प्रकाशमाह" । ततस्तत:12 । स्त्री प्रोवाच । राजन् । अद्य देवदत्तमहेभ्यस्य गृहे खाचं दातुं गतो" मम पुत्रः । ततो जर्जरत्वादुपरि तस्य पपात भित्तिः । तत्र च ममार मत्पुत्रः । अतो मम स्वाम्येव शरणम् । राजन् । अहं वृद्धा जाता तदेकपुत्रा । अथ संप्रति निराधारा जाता । वस्त्रादिचिन्तां" कः करिष्यति । इति वदन्ती18 बाद रोद । राजा प्राह । अम्ब । तव चिन्तां सर्वामहं करिष्यामि । निश्चिन्ता" भव । इति संमान्य तां विससर्ज । राज्ञा देवदत्तमहेभ्य आकारितः पृष्टश्च । रे । किं त्वयावासभित्तिर्जर्जरा कारिता । स जगी । राजन् । कर्मस्थायकर्मकरयथेप्सितार्थव्ययसंपूर्णतायां सूत्रधार एव जानाति किमच दूषणमिति । तचाहतः सूत्रधारः । स्वामिन् । सूत्रयुक्त्या भित्तिचयनैकाग्र्ये ऽपि देवदत्तपुत्रीं" कृतशृङ्गारां साक्षतपात्रां नवयौवनामद्राक्षम् । तेन तद्गतदृष्टिरिष्टकाबन्धशैथिल्यमकार्षम् । ततो न मे दोष इति । अथाकारिता राज्ञा सापि प्राह । राजन् । स्वगृहं प्रयान्ती" नगपरिव्राजकदर्शनेन सलज्जवादुन्मार्गेणाविशम् । अतो मया किं विनाशितम् । आकारित: परिवाट प्रोवाच । भूपते । भवज्जामात्रा तुरंगमं गतिविशेषान् शिक्षयित्वा स्खलितो ऽहमस्या दृक्पथमायातः । आइतो जामातावादीत । स्वामिन् । नास्ति ममात्र दोषः । अत्र विधिरेवापराध्यति । येनैवंविधा मम बुद्धिरुत्पादिता । तत: क्ष्मापतिः प्राह । भो भो मन्त्रिण: । शीघ्रं विधिराहृयताम् । येनेवमपराद्धम् । अहं कस्याप्यन्यायं न क्षमे । ते ऽपि धूर्ताः प्राहुः । स्वामिन् । सापराधो विधिस्तदैव पलायिष्ट क्वापि तव भयात् । सर्वच जनान्ग्रहेष्यामो वयम् । शीघ्रं बद्धा समानेष्यते तव प्रतापस्य बलीयस्त्वात् । ततश्च ज्ञायते लपम् । किं कुरिष्यति" विधिः । इति वदन्सर्वान्विसृज्य भोजनाय स्वावासं जगाम राजा । 31

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51