Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 28
________________ 28 IV. Story of Mahāsena. 5 सुमेलकायां' पुर्या समासन्ने तपोवने द्वौ तापसी कन्दमूलाशिनी भवदत्तभवभूतिनामानी दुस्तपं तपः पञ्चामिलानधूमपानादि तन्तन्यमानावभूताम्' । आद्यः कुटिलमनाः । द्वितीयः सरलः । द्वावपि मृत्वा यक्षी जाती । भवदत्तश्युत्वान्यायपुरपत्तने वञ्चनामति:' श्रेष्ठी 10 जातः । भवभूतिस्तु" पाटलीपुरे महासेनो नाम क्षत्रियः प्रभूत धनः । प्रकृत्यैव" सरल: । सदा वदान्यः । इस चान्यदा सारद्रव्यमादाय तीर्थयात्रायै प्रतस्थे । क्रमेण प्राप्ती ऽन्यायपुरपत्तनम् । तत्र वचनामतिवेष्ठिनो गृहे रत्नपञ्चकयुतं' स्ववस्तुग्रन्थिं मुमोच । गतो ऽग्रतस्तीर्थे क्वापि । श्रेष्ठिना विलोकितो ग्रन्थिः । दृष्टानि तत्र लक्षरमूल्यानि पञ्च रत्नानि । गतो लोभमेकं रत्नं कस्थापि व्यवहारिणो गृहे ग्रहणके मुक्त्वा लक्षद्रव्येण प्रौढमावासमकारयत् । शेषं रत्नचतुष्टयं गुप्तमेवास्थापयत् । आगतस्तीर्थयात्रां' कृत्वा महासेनः । प्राप्तः श्रेष्ठिगृहे' । श्रेष्ठिनं स्व न्यासीकृत ग्रन्थिं याचितवान् । श्रेष्ठी प्राह । कस्त्वम् । कदाचायातः । नाभिजानामि त्वाम् । भवानन्यभ्रान्त्याचायातः । न हि वयं कस्यापि किमपि स्थापयामः ।' अपलपति गुह्यदत्तं' प्रत्ययदत्ते च संशयं कुरुते । क्रयविक्रये च लुम्पति तथापि लोके वणिक साधुः ॥ मानेन किंचित्कलया च' किंचिद्वद्ध्यापि किंचित्तुलया च किंचित् । किंचिच्च किंचिच्च' समाहरन्त: प्रत्यक्षचौरा वणिजो भवन्ति ॥ ततो विलक्षो गतो महासेनकुमारः' । अथ प्राप्तो राजद्वारं कंचन नरं' पप्रच्छ । भद्र । को ऽत्र राजा। स प्राह । अन्यायपुरमेतत् । अत्र संप्रति' निर्विचारो राजा । अनाचारः श्रीकरणाध्यक्ष: । सर्वलुण्टाकस्तलारक्षः । सर्वगिलो' मन्त्री । अज्ञानराशिस्तपस्वी प्रधान: । जन्तुकेतुर्वेद्यः । कुटम्बकोलाहलो रसः । शिलापात: पुरोहितः । वञ्चनामतिः श्रेष्ठी । कपटकोशा गणिका । इति श्रुत्वा कुमारो दध्यौ । अहो । गतान्येव मम रत्नानि । अचान्तरे कापि' कात्यायनी स्त्री] मुक्तकेशा रुदती तत्रागात् ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51