Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 27
________________ 27 (I.) Story of Merchant Campaka. भ्रान्त्या सममेव शस्त्रैर्हतवन्तो विनाश्य प्रतोल्या बहिः कूपे तवपुः शस्त्रक्षुणं" बधिराक्तं निचिक्षिपुः । ततो गृहीतशेषद्रव्यप्राप्त्याशया' हृष्टाः कृतकृत्यम् वात्मानं मन्यमाना: स्वरस्थानं गताः । प्रातर्जलोपरि तरत्तद्वपुर्दृष्ट्वा सर्वे ऽपि रुरुदुः । ततस्ते घातका नराः' स्वकीयं चाण्डालकर्म लोकानां पुरः" प्रोचुः । ततः प्रभूतशोकातः 10 श्रेष्ठिधातापि" हृदयसंघटेन ममार । ततस्तयोर्ध्वदेहिकक्रियानन्तरं विगतशोकाः स्वजनाचम्पकमेव देवताप्रोक्तं ९६कोटिस्वामिन कृतवन्तः । सो ऽपि विशालातस्तां वृद्धां १४स्वर्णकोटीश्चानाव्य चम्पायां सुखान्यनुभवति स्म । जातः प्रौढो व्यवहारी । तस्य च° पूर्वपुण्यानुभावेन ९६० कोटयो निधौ" । ९६ स्वर्णकोटयो व्यवसाये । ९६ कोटयः कलान्तरे । सहस्रं यानपात्राणि । सहस्रं शकटानि । सहस्रं गृहास्तेषु सप्त सप्त भूमिकाः । सहस्रं हट्टाः । सहस्रं भाण्डशाला: । ५०० गजाः । ५०००1" जात्याश्वा:” । ५०० सुभटा नित्यपार्श्ववर्तिनः । ५००018 अपरे सुभटाः" । सहस्रं करभा: । लक्षं बलीवर्दा पृछ्या: 20 । अपरे दशसहस्रा: । शतं गोकुलानि प्रत्येक दशरगोसहस्रमानानि । दशसहस्राः सेवकव्यवहारिणः । प्रत्यहं लक्षस्वर्णव्ययेन तस्याङ्गभोगो भवति स्म । सदा दशलक्षा दीनानाथादिकरुणादाने लगन्ति । स जातो जैनमुनिसंसर्गात्परमार्हतः ।28 कारितास्तेन सहस्रं प्रासादाः । निर्मापितास्तेन8 पाषाणस्वर्णरूप्यरीरीस्फटिकावालादिमय्यो लक्षशो जिनप्रतिमाः । एवं देवानामपि दुर्लभान्भोगान् भुञ्जानस्य श्रावकधर्ममाराधयत: प्रयातो भूयान्कालः । अन्यदा तत्रायात: केवली गुरुः । श्रुता तस्य धर्मदेशना । तत उत्पन्नसंशयः पप्रच्छ चम्पकव्यवहारी' । भगवन् । किं मया पूर्वभवे कृतं सुकृतम् । येन संपद ईदृश्यो मम' जाताः । किं च पापं कृतं वृद्धिदत्तमहेभ्येन । यत् ९६' स्वर्णकोटयो निर्गमिताः प्रभूतस्थापनोपायकरणे ऽपि । केन च कर्मणा ममाज्ञातकुलता । वृद्धायामपि कथमियान्नेहः । किं च वैरकारणं" श्रेष्ठिनो मयि निरपराधे ऽपि ।" गुरुः प्रोवाच ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51