Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 25
________________ 55 56 57 58 59 (I) Story of Merchant Campaka. 25 24 प्राह 120 हे" अविचारितकारक" । किमिदं कृतं त्वया । स प्राह । अहं न जाने । अयं युष्मल्लेखः समायातः " । सो ऽपि तं लेखं 26 दृष्ट्वा स्वजन्मान्तरपातकमाचमात्मानमेव निनिन्द । श्रुतचम्पकविवाहमह: ' सर्वो ऽपि मित्रवर्गस्ततो ग्रामाज्जन्यया सार्धं विशालायां गतो वृद्धां चम्पकविवाहकथनेन' वर्धापयामास । अथ च चिरपरिचित इव कृतोपकार इव" स्फुरत्सौभाग्यातिशयः सकले ऽपि पुरे चम्पकः सर्वजनानामानन्दकारको जज्ञे । अन्येद्युर्निशि [निशीथे] तिलोत्तमा तृतीयभूमेरुत्तरन्ती हेमन्ते ऽपवरकमध्ये द्वितीयभूमी' शनैः क्रियमाणं मन्त्रमश्रौषीत् । अहो पितुरालाप इति कर्ण दत्तवती । हे प्रिये । लेखान्यथात्वे' विधिरेवोपालब्ध: । अयं जामाता' वंशाशुद्धतया मम वैरिसदृश एव कालक्रमेण मम गृहस्वामी भविता । तथा च न भाव्यम्" । तत्त्वयास्य भोजने" पाने वा विषं देयम् । पुत्रीमोहो ऽपि चित्ते नानेयः । पुत्र्यो बह्यो ऽपि " भविष्यन्ति । न हि पत्रिकाभिः कस्यापि कुलं जातम् । इति श्रेष्ठिवचः ' कौतुकदेवी तथेत्यङ्गीकृतवती । तिलोत्तमापि सर्व श्रुत्वा वज्राहतेव पश्चादलिता' पुनस्तृतीयभूमी गता । दध्यौ च । यद्येनं मन्त्रं भर्तुर्ज्ञापयामि । तदा तेन' पिता' मार्यते । अन्यथा भर्तुर्मरणमिति । अहो " व्याघ्रदुतटीन्याय आपतितः । किं करोमि । अथोत्पन्नप्रतिभा चम्पकं प्राह । स्वामिन् । निमित्तज्ञानबलेन मया ज्ञातम् । तव मासद्वयं महत्यापदस्ति । ततस्त्वया मासचयावध्यत्र' गृहे' न भोक्तव्यम् । अत्रत्यजनार्पितताम्बूलमपि' नास्वादनीयम्' । मित्रगृहे' भोक्तव्यम् । इत्यादि भार्योक्तं सर्व प्रतिपेदे चम्पकस्तथैव 10 च" चकार " । स काल एव स्वगृहमागत्य " तृतीयभूमी शेते । दिनोदयादनन्तरमेव " याति । पुरमध्ये बहुजनपरिवृतो 16 भ्रमति । नैकाकी । न च " कस्यापि विश्वासमायाति" । अनेनान्यत्कथितं " मम । अन्यच कारितं भ्राचा" तदत्र को ऽपि हेतुरस्ति ततः साशङ्क द्रव तस्थौ सदा । 16 20 अन्यदा' श्रेयश्रुत तन्मरणवार्त्तः स्वभार्या प्राह । प्रिये । पत्यादेशे' शीतलत्वं भवत्याः । सा जगौ । स्वामिन् 1 किमिदं किं करोम्य

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51