Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 30
________________ 77 78 79 80 81 82 IV. Story of Mahasena. अथ दध्यौ महासेन:' । अहो परीक्षितो राजधर्मः । गतान्येव मम रत्नानि । किमत्र पूत्कृतेन । बहुकरणे' प्राणानामपि संदेहः । अथ च कदाशया कपटकोशागणिकाया" गृहे गतः । प्रोक्तः सर्वो ऽपि रत्नवृत्तान्तः । संजातक्कृपया तथा न्यगादि । भद्र माधानं मा कार्षीः । प्रत्यानेष्यन्ते तव रत्नानि । अस ततस्तया' स्वगृहसाराणि सहस्रशो रत्नानि पेटायां चिप्त्वा पट्टतूलकर्पूर मृगमदमुक्ताप्रवालादिग्रन्थींश्च' गृहीत्वा करभीमारूढा पेटादिवाहिचिचतुरस्त्रीपरिवृता' तस्य' श्रेष्ठिनो गृहे' गता प्राह । श्रेष्ठिन् वसन्तपुरे मम भगिनी भृशं रोगार्ता' कण्ठगतप्राणास्ति । अहं तस्या मिलनार्थ यान्त्यस्मि । तावता रत्नान्येतानि " कर्पूराद्येतञ्च" वस्तुजातं" । बन्धो । तव गृहे " तिष्ठन्तु । 14 स्वसुर्मरणे ऽहमग्री 15 प्रवेच्यामि " । त्वया चैतत्सर्व धर्मे व्ययितव्यम् । लोभाभिभूतेन " प्रति}पेदे श्रेष्ठिना " । 12 18 30 अत्रान्तरे कृतसंकेतो महासेनः स्वरत्नानि ययाचे । श्रेष्ठयपि गणिकाबहुद्रव्यलोभितया स्वशुद्धत्वज्ञापनायावादीत्' । गृहाण' । रत्नानि चत्वार्यानीयार्पितानि' । स पश्चमं याचते स्म । श्रेष्ठी स्वपुत्रं जगी ।' पुत्र धनावहगृहे " ऽस्य" पञ्चमं रत्नं मया मुक्तमस्ति । स्वगृहं ग्रहणके मुक्का तदानय । तेनापि तथा कृत्वा तदानीतम् ' अर्पितं च महासेनाय " । 1 इतश्च' संकेतितो' जन एकः श्वासाकुलो गणिकां वर्धापयामास । मातः । जीविता तव स्वसा जाता निरामयवपुः 1 त्वया नागन्त व्यम् इति कथनायाह' प्रहितो ऽस्मि । ततो' गृहीतस्वगृहप्रहितसर्वरत्नपेटादिद्रव्यप्रमोदेन' नृत्यति स्म गणिका अहो मम स्वसा जीवितेति । महासेनो ऽपि रत्नानि लब्धानीति नृत्यति स्म । तत: ' श्रेष्ठ्यपि नृत्यं कर्तु लमः । केनापि पृष्टम् । गणिका स्वसुर्जीवनात् । महासेनो रत्नलाभान्नृत्यति' । श्रेष्ठिन् भवान्कस्मान्नृत्यति' । श्रेष्ठी" प्राह । अहो' । मया जगद्वञ्चितम् । परं केनाप्यह न वञ्चितः । सांप्रतं चानया वञ्चित इति नृत्यामि । ततो रत्नान्यपि " गतानि । गृहमपि " निर्गमितम् " । गणिकारत्नान्यपि " तथा " 1 ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51