Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 26
________________ 26 60 (I.) Story of Merchant Campaka. हम । असौ मिलितत्रिकालदर्शीव बहिरेव तिष्ठति । बहिरेव भुढे । अचत्यपानीयमपि न पिबति । कृतवैरचिय व मुसंनद्धभटपरिवृत एवाचायाति' । तृतीयभूमौ तिष्ठति । राम श्रेष्ठो चिन्तयामास । अन्योपायसाध्यो' ऽयम् । ततः प्रत्येक भवता सुवर्णशतं २ दास्थे । ममायं जामाता छलेन बलेनापि विनाश्य एव भवनिरिति भाण्डागाररक्षकान्सुभटानादिदेश । तैरपि लोभात्प्रतिपन्नमेतत् । नित्यं छलमन्वेषयन्ति स्म । परं' [छलं] न लभन्ते स्म । षण्मासी' गता । अथैकदा रजन्यां क्वापि नाटके जायमाने भवितव्यतावशाच्चिर' तस्थौ चम्पकः । भृत्यसुभटा' अपि विधिनियोगेन' निजरगृहेषु गताः । निशीथे चम्पक एकाक्येव स्वगृहमायातः । प्रतोलीमध्ये शालायां प्रचुरा: प्राघूर्णकयोग्याः' शय्या आस्तृता दृष्ट्वाचैव स्वपिमि । मध्यरात्रे कस्मात्कलकलं कृत्वा द्वारोद्धाटनं कार्यते । इति ध्यात्वा तवैकत्र शय्यायां सुप्तः सुखनिद्रया । इतच ते भाण्डागाररक्षा नरास्तं तत्र' सुप्त ज्ञात्वा सर्वे ऽपि खड्गानुद्यम्य तद्विनाशनाय समायाताः । अथ च चिन्तयामासुः । अहो । स्वामिन आदेशस्यातिक्रान्तबहुदिवसत्वात्संप्रति चेतसः परा. वर्त व शङ्ख्यते पुनस्तदुच्चारस्याकरणात् । ततः पुनरपि पृच्च्यते श्रेष्ठी। अत्रैवासन्ने' ऽद्य सुप्तो ऽस्ति । माविचारितकारितादोषो ऽस्माकं भूया. दिति । अथ सर्वे ऽपि श्रेष्ठिपार्श्वे प्रच्छार्थ गताः । श्रेष्ठी प्रोवाच । अहो । शतश आदिष्टं विनाश्य इति । किं विलम्ब्यते । त्वर्यता २७ । इति तद्वचः प्रतिपद्य यावत्तवायान्ति । तावता मत्कुणैर्जन्मान्तरखजनैरिव विनिद्रितः समुत्थाय कस्यापि मित्रस्य गृहे गत्वा चन्द्रशालायां सुष्वाप । तमदृष्ट्वा च ते भृशमाकुला इतस्ततो गवेषयन्त: सर्वे ऽपि प्रतोल्या बहिःशालासु विलोकनार्थ गताः । इतश्च श्रेष्ठी तन्मारणोपायमादिश्य स्वयमेवोत्थाय मा विलम्ब कार्युरेत' इति तचायातः । शय्या' एव केवला विलोक्याह' । कि वैरी गतः । किं वा ते वैरिणं विनाश्य बहिःक्षेपार्थ गताः । इति चिन्ताकुल एकस्यां शय्यायां" सुप्तो मुखमाच्छाद्य । इतश्च तं" बहिरदृष्ट्वा ते तत्रायाताः" । श्रेष्ठिनमेव पटीसमाच्छादिताङ्ग जामातृ

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51