Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 16
________________ 10 16 II. Rāvana unable to overcome Destiny. दिभ्यो व्यावृत्ता नृत्ये जायमाने नर्तक्यास्वालमेलविस्मरण वात्मानमकृतार्थ मन्यमानाः स्वपुरमागताः । अथ ये सचिवा:13 १६ कीबेरी दिशमभिचलिताः । ते" धमन्तो गङ्गातटे चन्द्रस्खलं नगर प्राप्ताः । तत्र" चन्द्रसेनो राजा । तस्य चन्द्रावती कन्या ६४कलाकुशला दिव्यरूपपाचम् । अथ तैर्मन्त्रिभिर्दर्शितः कुमाररुपपटो" जन्मपत्रिका च । ततो राजा स्वपुची तचाहता समायाता । उभयोरपि योग्यता दृष्टा । तचाहता" गणका लनग्रहणार्थम् । ते हि द्वादश वर्षाणि शोधयित्वा प्राहुः । राजन् । अब्बतनादिनात्सप्तदशदिने" यादृशं लग्नमस्ति । तादृशं १२वर्षमध्ये नास्ति । राजोवाच । दूरे वरः । लन वासन्नम् । अत्र क उपायः । मन्त्रिण: प्राहुः । उष्ट्रिका: पवनवेगा रक्तवर्णाः प्रेष्यन्ते । ताभिः शीघ्र कुमारमेवैकमत्रानयत । ततो राजा तथेति प्रतिपद्योष्ट्रिकाभिः पवनवेगाभिस्ते मन्त्रिणः प्रहिताः । दिनपञ्चकेन ते स्वनगर' प्रापुः । रत्नसेनो ऽपि रांजा' कन्यारूपपटविलोकनात्संजातप्रमोदः कुमारं तैरेव मन्त्रिभिः सह ताभिरष्ट्रिकाभिः प्रथाणसज्जमकरोत् । है इतच लङ्कायां रावणो राजा । तस्य ४सहस्रा अक्षौहिण्यः । १८ कोटयो वादित्राणाम् । इन्द्रादयो देवाः सलोकपालाः सेवकाः । - अच रावणऋद्धिवर्णनम् -' । तेनान्यदा नैमित्तिक: पृष्टः । मम मृत्युः कथं कुतो वा' भावीति । स प्राह । रामलक्ष्मणहस्तात्तव मृत्युः । तो चायोध्यायां दशरथस्य पुत्रौ भविष्यतः । ततो रावणः स्वमन्त्रिभिः सह" विचारमकरोत् । एतदन्यथा कथमपि स्यादिति । मन्त्रिणः प्राहुः । भाव्यस्य कथमन्यथात्वम् । यतः ।। विहि भंजावर विहि घडइ विहि घडिउं भंजे । मुहिउ' लोउ तडप्फडह जं विहि कर तं हो ॥ रावणः सगर्वम् । हहो । किं विधिना पुरुषोत्तमानाम् । पौरुषमेव प्रमाणम् । नैमित्तिकः प्राह । राजन् । मैवं वादीः ।' चन्द्रस्खलरत्नस्थलनगरनृपापत्यसंगमो भावी । अब्बतनाहादिवसे सप्तदशे' ह्यस्ति मध्याहे ॥ तं विघटयितुं शक्तस्त्वं वान्यो' वा महत्तरः कोऽपि । सज्जीभवतु स नूनं संधा' शुद्धा मयेह कृता ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51