Book Title: Story Of Merchant Champaka
Author(s): Johannes Hertel
Publisher: Johannes Hertel

Previous | Next

Page 15
________________ I. Story of dc. II. Rāvana unable to overcome Destiny. 15 सो वततारेत्यदृष्टवची ऽश्रौषीत् । अहो किमेतदिति संधान्तो ममापत्रस्य को ऽप्यन्यो ऽस्थाः श्रियो भोक्ता भावीति दध्यौ । एवं दिनत्रयं नित्यं' शुश्राव । अन्यदा' गोचदेव्याः पूजां विधाय तस्याः पुरः कुशस्रस्तरे विहितोपवास: शयितः । सप्तमे चोपवासे देवी प्रत्यक्षा जाता प्रोवाच' । हे व्यवहारिन् । सत्यमेव तददृष्टवचनम् । अवतीर्ण एव त्वलक्ष्मीभोक्ता । किं करोमि । मयाप्यच किमपि न स्यात् । बलीयसी भवितव्यता । श्रेष्ठी प्राह' । तर्हि क्वावतीर्णो ऽस्ति स इति। वद । देव्युवाच । काम्पील्यपुरे त्रिविक्रमगृहे" पुष्पश्रीनाम्या" दास्था:15 कुक्षौ । इत्यभिधाय" तिरो ऽधत्त । अथ प्रात: पारणं विधाय श्रेष्ठी लघुधाचा साधुदत्तनाम्ना सह विचारं चकार । सर्व तद्देवतावचः प्रोवाच । तच्छ्रुत्वा' साधुदत्तः प्राह' । बान्धव । यदि देवैरिदमुक्तम् । तर्हि सत्यमेव । बलीयसी भवितव्यता । मा विषादीः" । अत्र केनापि किमपि न स्यात्' । वृद्धिदत्तो' भाणीत् । वत्स । यद्यपि भवितव्यतानाशो न स्यात् । तथापि पुरुषः पुरुषकारो' न मोक्तव्यः । यत: पुरुषकारे कोटिं। प्राप्ते भवितव्यताप्यन्यथा स्यात् । यदुक्तम् । उद्यमः' साहसं धैर्य बलं बुद्धिपराक्रमी' । षडेते यस्य विद्यन्ते तस्य दैवो ऽपि शङ्कते ॥ इति । साधुदत्तो ऽभ्यधात् ।' बन्धो । दैववशेन भवितव्यताया अन्यथाकरणाय यदि शक्तैरप्युपक्रम्यते । तथापि क्लेश एव । न साध्यसिद्धिः । यदुक्तम् । देवमुल्लङ्य यत्कार्य क्रियते फलवन्न तत् । सरोम्मश्चातकेनात्तं गलरन्धे न गच्छति ॥ अवार्थे शृणु कथानकम् ॥ रत्नस्थलनगरे रत्नसेनो राजा । पुत्रो रत्नदत्तो ७२कलाप्रवीणः । अथ राजा कुमारस्थानुरूपंकन्याविलोकनाय कुमाररूपालंकृतं पटं जन्मपत्रिकां चार्पयित्वा षोडश २' मन्त्रिणश्चतसृषु दिक्षु प्राहिणोत । ततश्चानुरूपां" कन्यां क्वाप्यलब्ध्वा केवलं प्रयासरस्थमनुभवन्तः पूर्वा

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51